________________
भाष्यम् उ० ९ सू० १९-३२ . गोटिकशालादिगतवस्तुप्रवणाग्रहणविधिः २१५
अथ गौडिकशालादिचतुर्दशसूत्राण्याह-'सागारियस्स गोलियसाला' इत्यादि ।
सूत्रम्-सागारियस्स गोलियसाला साधारणदक्कयपउता तम्हा दावए नो से कप्पर पडिगाहितए ।। २० १९ ॥
सागारियस्स गोलियसाला निस्साहारणवस्कयपउत्ता तम्हा दावए एवं से कप्पा पडिगाहित्तए ।। ९० २० ॥
सागारियस्स पोधियसाला साहारणवक्कयपउत्ता तम्हा दावए नो से कप्पा पडिगादिचए ॥ सू० २१ ॥
___ सागारियस्स बोधियसाला निस्साहारणववफयपउसा तम्हा दावए एवं से कप्पइ पडिगाहितए । सू० २२ ॥
सागारियस्स दोसियसाला साहारणवक्कयपउना तम्हा दावए नो से कप्पा पडिगाहितए ॥ सू० २३ ॥
सागारियस्स दोसियसाला निस्साहारणक्यपउत्ता वमा दावए एवं से कापड पडिगा हिचए । सू० २४॥
सागारियस्स सोसियसाला साहारणवक्कयपउत्ता तम्हा दावए नो से कप्पा पडिगाहितए ।। सू० २५ ॥
छाया--सागारिकस्य गौडिकशाला साधारणाऽवक्रयमयुक्ता तस्मात् पद्यात् । नो तस्य कस्पते प्रतिप्रहीतुम् ॥ सू० १९ ॥
सागारिकस्य गौतिकशाला निसाधारणाऽवक्रयप्रयुक्ता, तस्मात् दद्यात् पर्व सस्य कल्पते प्रतिग्रहीतुम् ।। सू. २०॥
सागारिकस्य वोधिकशाला साधारणावक्रयप्रयुक्ता तस्माद् बचात् पर्व तस्य कल्पते प्रसिग्रहीतुम् । सू० २१ ॥
सागारिकस्य घोधिकशाला निःसाधारणाऽवक्रयप्रयुस्ता तस्माद् दद्यात् पर्ष तस्य कल्पते प्रतिप्रहीतुम् ।। सू० २२ ।।
___ सागारिकस्य दौतिकशाला साधारणाऽवकयप्रयुक्ता तस्माद् दधात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सु. २३ ॥
सागारिकस्य दोषिकशाला निःसाधारणाऽययप्रयुक्ता तस्माद् स्यात् , एवं तस्य कल्पते प्रतिग्रहीतुम् ।। सू० २४ ।।
सागारिकस्य सौनिकशाला साधारणाऽयक्रयप्रयुक्ता, तस्माद् दद्यात् , मो तस्य कल्पते प्रतिनिहीतुम् ।। खु० २५ ॥