________________
व्यवहार चायामयोग्यः मानीतपोटिलो पदोन पुह मते त्यतिगई इत्यर्थः, स च त्रिविधो भवति, उक्तञ्च बहरकल्पसूत्रे
__ "तो अणबटुप्पा पण्णता त जहा--साइम्मियाणं तेणं करेमाणे १, अण्णधम्मियाणं वेण: करेमाणे २, इत्थादाणं दलमाणे" ३ इति ।
त्रयः मानवस्थायाः प्रज्ञताः, तद्यथा-साधर्मिकाणां स्तैन्यं कुर्वाणः १, मन्यधार्मिकाणां स्वैन्यं कुर्वाणः २, हस्तातालं ददानः । इनिच्छाया । अस्य व्याख्या तत्रैव (बृहत्कल्पसूत्रे) तत्र द्रष्टव्या ।
तं तादृशं नवम-प्रायश्चित्तस्थाने प्रतिपन्नं 'भिक भिखं 'गिलायमाण' ग्लायन्तं रोगातवादिना कर्थितशरीरम् 'नो कप्पइ' नो कल्पते 'तस्स गणाच्छेयगस्स तस्य गणावच्छेदकस्य 'निउहित्तए' निहितुं निराकर्तुम् । शेष सर्व परिहारकल्पस्थितसूत्रवदेव व्याख्येयम् ॥ सू० ७ ॥
सूत्रम् -- पारंचियं भिक्खु गिलायमाणं नो कप्पा तस्स गणावच्छेयगस्स निहित्तए, अगिलाए तस्स करणिज्ज वेयावडियं जाव सओ रोगातकाभो विप्पमुक्के तओ पच्छा तस्स अहा लहुस्सगे नाम बबहारे पठवियव्वे सिया ।। ५० ८ ॥ __छाया-पाराचितं मिथु ग्लायन्तं नो कल्यते तस्य गणावच्छेनकस्य निहितुम् अग्लान्या तस्य करणीयं धैयावृत्यं यावत् ततो रोगातङ्काद् धिप्रमुक्तः, ततः पश्चात् तस्य यथालधुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ।। सू० ८॥
भाष्यम् ----'पारंचिय' इति । 'पारंचियं पाराधित, पाराश्चितं नाम दशमप्रायश्चित्तं तयोगात् साधुरपि पाराश्चितः पाराश्चिको वा, तत्र पारं तीरं तपःप्रतिसेवनेनापराधस्य भवति मच्छति ततो दीक्षते यः स पाराश्चिः स एव पाराश्चितः पाराधिको वा, यद्वा पारम् , मन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चिसाभावादपराधानां पारमञ्चति गछतीत्येवंशील पाराम्वितं, तद्योगात् साधुरपि पाराञ्चितः । उकञ्च व्यवहारसूत्रे--
'तो पारंपिया पण्णसा तजहा-दुद्वे पारंचिए १, पमने पारंनिए २, अन्नमन्नं करेमाणे पारंचिए ३' इति ।
त्रयः पाराञ्चिताः प्रज्ञमाः, तद्यथा-दुष्टः पाराञ्चितः १, प्रमत्तः पाराञ्चितः २, अन्योन्य कुर्वाणः पाराञ्चितः ३ । इतिच्छाया ।
ध्याच्या सत्रैव द्रष्टव्येसि । तं तादृशं पाराञ्चितं दशभप्रायश्चित्तस्थानमापन्नम् 'मिक्ख' भिक्षू 'गिलायमाणं' ग्लायन्तं रोगातङ्कादिना ग्लानिमुपगच्छन्तम् 'नो कप्पई' नो कल्पते 'तस्सगणावच्छे यगस्स निग्नहित्तए' तस्य गणावच्छेदकस्य निर्वृहितम् । इत्यादि सर्व पूर्ववत् व्याख्नेयम् ॥ सू०८॥