________________
मा ४० सू० ९.१३
सूत्रम् - खित्तचित्तं भिक्खु निज्जूत्तिए, अगिलाए तरस करणि तत्र पच्छा तस्स अहालहुस्सए नाम पवहारे पचवियच्चे सिया ॥ ० ९ ॥
मिनिसानिभिभ्रूणां वैयावृत्यविधिः ५७
गिलायमाणं नो कप्पर तस्स गणावच्छेयगस्स बेयावडियं जाव तओ रोगायंकाओ विप्पक्को,
छाया - क्षिप्तचितं भिक्षु ग्लायन्तं नो कल्पते तस्य मणावच्छेदकस्य निर्यूहतुम् अम्लान्या तस्य करणीयं वैयावृत्त्यं यावत्ततो रोगातङ्काद् विप्रमुः, ततः पश्चात् तस्य aureyasो नाम व्यवहारः प्रस्थापयितव्यः स्यात् । सू० ९ ॥
भाष्यम् -'खित्तचित्तं' क्षिप्तचित्तं क्षिप्तं मयोगादिना विक्षिमम चित्तं यस्य स क्षिप्तचित्तः भ्रान्तचित्त इत्यर्थः । यो रागतो भयतो राजापमानतो वा, इत्यादिकारणवशाद् भ्रान्त चितो भवेत् तम् भक्तु' भिक्षु 'गिन्यायमाणं' ग्लायन्तं रोगानङ्कादिना ग्लानिमुपगच्छन्तं 'नो कंप्पड़' नौ कल्पते वरुस गणाचच्छेयगस्त तस्य गणावच्छेदकस्य निज्जूहित्तए' निर्युडितुं निराकर्तुमइत्यादि सर्वे पूर्ववदेव व्याख्येयम् ॥ सू० ९
सूत्रम् -- दित्तचित्तं भिन्नखु गिलायमाणं नोकप्पर तस्य गुणावच्या निजहिंत्तर, अगिलाए तरस करणिजं वैयावडियं जाव तओ रोगायकाओं विप्पक्को, तओ पच्छा तस्स अहालघुस्सगे नामं बहारे पत्र सिया ॥ ० १० ॥
J
छाया -- दीप्तखित भिक्षु ग्लायंतं नो कल्पते तस्य गणावच्छेदकस्य निर्ऋडितुम् अग्लान्या तस्य करणीयं वैयावृत्यम् याचत् ततो रोगानङ्काद् विप्रमुक्तः । ततः पात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ सू० १० ॥
भाग्यम् - - 'दित्तचित्तं' दतिचिनम्, तत्र दोनं प्रदीप्तम् इन्धनेनाऽग्निरिव मकस्माल्लाभदुर्जेयशत्रुजय - मदादिना मानसिकरोगेण वा दीक्षमिव दीनं चिनं यस्य स अकस्माल्लाभादिना विक्षिप्तचित्त इत्यर्थः तं तादृशं दीचित्तम् 'भिक्खु' भिक्षु' 'बिलायमाणं' ग्लायन्तं ज्वरादिरोगाभिभूतं 'नो पर तस्स गणावच्छेयगस्स निष्वृत्ति' न करते तस्य गणावच्छेदकस्य निहितुं निराकर्तुम् इत्यादि सर्वं पूर्ववदेव ज्ञातव्यम् ॥ ० १० ||
सूत्रम् - जक्रवार भिक्खु गिलायमाणं नो कप तस्य गणावच्छेयगस्स निज्जुfree, afore तस् करगिज्ज वैयावडियं जाव तभी रोगायंकाओ विप्पक्को, ओ छ त अहालहून नामं ववडारे पवित्रे सिया ॥। ५० ११ ॥
"
छाया - पक्षाविष्ट भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य निहितुम् अग्लान्या तस्य करणीयम् वैयावृत्यं यावत् ततो रोगातङ्काद् विमुक्तः, ततः पश्चात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् । सू० ११ ।
स्य ८