________________
व्यवहार
भाष्यम् – 'जवखाइ' यक्षादिष्टम् यक्षो नाम व्यन्तरदेव विशेषः सेन पूर्वभवादिवैरमाश्रितेन रागरक्षितेन वा माविष्टः यक्षाविष्टस्तं तादृशं भिक्खु' भिक्षु 'गिळायमाणं' ग्लायन्ते ग्लानिमुपगच्छन्तम् यक्षावेशेनैव ग्लानभावमुपगतं सन्तम् 'नो छप्पड़' नो कल्पते 'तस्स गणावच्छेयगस्स' तस्य गणावच्छेदकस्य निज्जूङित्तर' निर्यूहितुं निराकर्तुम् इत्यादि सबै पूर्ववदेव व्याख्यातव्यम् ॥ सू० ११ ॥
५८
,
,
मूत्रम् - उम्मापत्तं भिक्खु गिलायमाणं नो कप्पर तस्स गणावच्छेयगस्स निज्जूत्तिए, अमिलाए तस्स करणिनं यावडियं जान तभ रोगागंकाओ विप्पक्को, ओ पच्छा अहालहस्सगे नाम वहारे पद्धत्रियच्चे सिया ॥ १२ ॥
छाया - उन्मादले भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य निर्भूहितुम् अग्लान्या तस्य करणीय वैयावृत्यं यावत् ततो रोगातङ्काद् चिप्रसुतः, ततः पश्चात् यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ।। ० १२ ॥
भाष्यम् – 'उम्मायपत्तं' उन्मादप्रासम् मोहनीयकमोंदयेन वातपित्ताधुद्रेण वा उन्माद प्राप्तः यः कश्चिद् तं तादृशमुन्मादप्रातं ' भिक्खु' भिक्षु' 'गिलायमाणं' ग्लायन्तं तद्वशाज्वरादिरोगाकान्तं 'नो कप्पड़' नो कल्पते 'तस्स गणात्रच्छेयगस्स' तस्य गणावच्छेदकस्य 'निज्जूत्तिए' निहितुं निराकर्तुम्, इत्यादि सर्वं पूर्ववदेव व्यायात्सव्यम् ।। सू० १२ ॥
सूत्रम् - उवसगगपतं भिक्खु गिलायमाणं नो कप्पर तस्स गणावच्छेयमस्स निज्जू हित्तए, अगिलाए तरस करणिज्जं वेयावडिये जाब तओ रोगायंकाओ विप्पक्को, तच्छा तस्स अस्सगे नाम बहारे पडविय सिया ।। ० १३ ॥
'
छाया - उपसर्गप्राप्त भिक्षु ग्लायन्तं नो कल्पते गणावच्छेदकस्य निर्धूडितुम् अग्ला. न्या तस्य करणीयं वैयावृस्यम् यावस् ततो रोगातङ्काद् विप्रमुक्तः, ततः पश्चात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ सू० १३ ॥
भाष्यम् – 'उवसगपत्त' उपसर्गप्राप्तम्, तत्रोपसर्गो देवमनुष्यतिर्यक्समुद्भूतः, यथा देव: पूर्वभववैरमासाथ बीभत्स रूपदर्शनादिना उपसर्गं करोति, मनुष्यो वा द्वेषेण ईष्या वा उपसर्ग करोति तिर्यक् - सियाघ्रादिर्वा उपसर्ग करोति तादृशं त्रिविधोपसर्गप्राप्तम् 'भिक्खु ' भिक्षु श्रमणं 'गिलायमाणं' हायन्तं ज्वरादिगेगेण दैन्यमुपगच्छन्तम् 'नो कप्पड़' नो कल्पते 'तस्स गणावच्छेपगस्स' तस्य गणावच्छेदकस्य 'निज्जू हित्तए' निर्यूहितुं निराकर्तुम् । शेषं पूर्ववदेव || सू० १३ ॥