________________
भाष्यम् उ० २१०१४१५
साधिकरणादिभिक्षणां वैयावृयावधिः ५९ सूत्रम्-~-साहिगरणं भिक्टुं गिलायमाणं नो कप्पइ तस्स गणावच्छयगस्स, निहित्तए, अगिलाए नस्स करणिज्मं वेयारडियं नाव तो रोगार्यकारी विपमुक्क तो पच्छा अहालहुस्सगे नाम ववहारे पट्टरियव्वे सिया ॥ २० १४ ॥
छाया-साधिकरण भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेनकस्थ निहितुम् , मालाम्या तस्य करणीयं वैयावृत्य यावत् स तस्मात् रोगातङ्कन् विप्रमुक्ती भवेत् , ततः पश्चात् तस्य यथालघुस्यको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ सू० १७ ॥
भाष्यम् – 'साहिगरण' साधिकरणम् , अधिकरण - कलहः, कोधमानमायालोभद्रेयादि. जनितः, तेन सह विद्यते इति साधिकरण: कलजन्यकोधयुक्तस्तं साधिकरणं 'भिक्खं' मिक्ष 'गिलापमाण' ग्लायन्तं कलहजनितम्बरादिभिग्लानिमुपगतम् 'नो कप्पइ' नो कल्पते 'तरस गणारच्छयगम्स' तस्य गणावच्छेदकस्य '
निहित्तए' निहितुं निराकर्तुम् । शेषं पूर्ववत् ।। सू० १४ ॥
सूत्रम् --सपायच्छितं भिक गिलायमाणं नो कप्पइ तस्स गणावच्छेयगस्स निहित्तए, अगिलाए तस्स करणिज्ज वेयावदियं नाव तो रोगायंकाभो विप्पमुक्के, तो पच्छा तस्स अहालहुस्सगे नाम बहारे पट्टवियल्वे सिया ॥ सू० १५ ।।
छाया-समायश्चित भिवंग्लायन्तं नो कल्पते तस्य गणाधच्छेदकस्य नियुहितुम् , अालान्या तस्य करणीय वैयावृत्यं यावत् रोगातकाद् विममुक्तः, ततः पश्चात् तस्य यथा. लघुरुषको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ १५ ॥
भाष्यम्-'सपायच्छित' सम्रायश्चितं, तत्र प्रायश्चित्तं परिहारकादितपोविशेषः, तेन प्रायश्चित्तेन सहितो युक्त इति सप्रायश्चित्तः, तं सप्रायश्चित्तम् 'मिक्खं' भिगिलायमाणं' ग्लायन्तं प्रायश्चितबाहुल्या यभीनत्वेन संजातश्वरादिकम् 'नो कपइ' नो कल्पते 'तस्स गणावच्छेषगस्स' तस्य गगावच्छेदकस्य 'निज्जूहित्तए' निहितुं निराकर्तुम्, शेपं व्याल्यात. पूर्वम् ।। सू. १५ ॥
सूत्रम् –भत्तपाणपडियाइविखपं भिवा, गिलायमाणं नो कप्पर तस्स गणावच्छेयगस्स निहित्तए, अगिलाए तस्स करणिज्नं वेशावडियं जान तओ रोगायंकाओ विप्पमुक्के, तओ पच्छा अहालहुस्सगे नामं क्वहारे पट्ठषियने मिया ॥२०१६॥
छाया -भक्तानप्रत्याख्यात भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य नि! रितुम्, अग्लान्या तस्य करणीय वैयावृत्यम् यावत् नतो रोगातका विममुक्तः, ततः पश्चात् यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ सू०१६ ।।