________________
ध्यपहारपत्र
भाष्यम्-'भत्तपाणपडियाइक्खियं' भक्तपानप्रत्याख्यातम् , भक्तमोदनादिक, पार्न च जलादिकम् इति भक्तपाने, ते उभे भक्तराने प्रत्याख्याते परित्यक्ते येन स भकपानप्रत्याख्यातः प्रत्याख्यानमालपानः सं भिक्खु' भिडं 'गिलायमाण' ग्लायन्तं वातपित्तादिव्याधिना प्रस्यमानं 'नो कप्पई' नो कल्पते 'तस्स गणावच्छेयरस' तस्य गणावच्छेदकस्य 'निज्जूहित्तए' निर्वृडितुं निराकतुं न कल्पते किन्तु यदि तस्य रोगादिकारणाद् चिरजीवनेन भयमुत्पयते यथा'नाद्या यह श्रिये, न जाने ये रोगादिना का का व्यथा भोग्या भविष्यती' -ति व्यप्रचित्तं तं धैर्यगर्मितवाक्यैराश्वासयेत् यथा - "भविष्यति रोगान्मुक्तिः सर्व समीचीनं भविष्यती'- ति नोद्विग्नतां भजतु भवान्' इत्येवमाश्वास्य तं तत्र दृढाकुर्यात् किन्तु न नियुहेत , न निस्तारयेत् , अपि तु 'अगिलाए' पलान्या कदायं नीरांगो भविष्यति, फियाकाले याबदस्य वैयावृत्यं करणीयम्' इत्याद्यात्मसंकाचराहियेन निर्जराभावं मनसि निधाय हदमनोभावेनेत्यर्थः 'करणिज्ज वेयावडियं तस्य वैवावृत्यं करणीयं येन तस्य तद् भक्तानप्रत्याख्यानाख्यमनशनवतं चित्तस माधिपूर्वकं समाप्यते । तद् वैयावृत्यं तावत् करणीयं यावत् स रोगान्मुक्तो भवेत् । रोगमुक्त्यनन्तरं तस्य यथालघुस्न के प्रायश्चित्तं दातव्यमिति सूत्रसंक्षेपार्थः । अस्य यत् लघुस्वक प्रायश्चित्तं कथित तत् तस्य भक्तपानप्रत्याख्यानावस्थायां रोगकाले यत् किमपि प्रायश्चित मापन्नं स्यात् तदपनोद नविषयकं विज्ञेयमिति भावः ।। सू. १६ ॥
सूत्रम् -- अहजायं भिक्खु गिलायमाणं नो कप्पाइ तस्स गणावच्छेयगस्स निज हित्तए, अगिलार तस्स करणिज्न वेयावड़ियं नाव तओ रोगायंकाओ विप्पमुक्के, तो पच्छा अझालहुस्सगे नाम ववहारे पट्टवियन्ये सिया ।। मू०१७।।
छाया- अर्थजातं भिक्षु ग्लायन्तं नो कल्पते तस्य गणावरकस्य निहिलम, अम्लान्या तस्थ करणोयं वैयाघुत्यं यावत् ततो सेगातका विषमुक्तः, ततः पश्चात् यप्रा. लघुरुषको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ।। सू. १७ ।।
भाष्यम्-'अजायं' अर्थ जातम् , अथैन घनेन जातं-कार्य यस्य सः मर्भातः या अर्थः किमपि प्रयोजनं धनार्जनादिरूपः, स जातो यस्य स अर्थजातः, तं धनार्जन वाञ्चाभिभूतं भिक्षु 'गिलायमाणं लायन्तं लोभोदेकाद् रोगाकान्तं 'नो कप्पइ' नो कापते 'तस्स गणापच्छेयगस्स' तस्य गणावच्छेदकस्य 'निहित्तए' नियुहितु निराकर्तुम् , किन्तु अर्थलब्ध तम् अर्थस्य निस्तारताप्रदर्शनपूर्वकं प्रतिबोध्य 'अगिलाए तस्स फरणिज्ज वेयावडिय' तस्य रोगाकान्तस्य अग्लान्या मारमसंकोचराहित्येन वैयावत्यं करणीयम् । शेषं पूर्वदत् ।। सू० १७ ॥