________________
प्रापम् १० २० १८.२७
अप्रत्याय गरास्चितयोः पुनरूपस्थापनधिषिः ६१
पूर्वस्त्रेऽर्थजातभिक्षो यावश्यकरण प्रोक्तम् , साम्प्रतमनवस्थाप्यस्योपस्थापनविधिमाह, साऽनवस्थाप्य सूत्रस्यार्थजातसूत्रेण सह का सम्बन्धः । इति सम्बन्धप्रतिपादिका गापामाह'अजाओ' इत्यादि । गाथा-अनुजाओ पुभ्यमुत्तो, अवास नेणियं भवे ।
वचेणे अणवठ्ठप्पो संबंधोऽस्थ इमो सिया ॥१॥ छाया -अर्थजातः पूर्वमुक्तः अर्थस्य स्तन्य भवेत् । तत्स्तैम्पेऽवस्थाप्य सम्बन्धोऽधायं स्यात् ॥१॥
व्याख्या- 'अजाओ' पूर्वमर्थनातो भिक्षुरुक्तः अर्थ जानमिक्षुविषये विधिः प्रोक्तः, अर्थस्य धनस्य कदाचित् स्तैन्य चौर्य भवेत् , ततः तस्तेन्ये धनस्य चौर्ये मिथुरनवस्थाप्यो नवमप्रायचित्तभाक् स्यात् , अतोऽस्मिन् वक्ष्यमाणे सूत्र अनवस्थाभिक्षुविषये विधिः प्रतिपादायष्यते । अयमेवात्र संबन्धः स्यादिति गाथार्थः ॥११॥
मनेन सम्बन्धेनायातमिदमनवस्थाप्यसूत्रमाह-'अणवटप्प' इत्यादि ।
सूत्रम्-अणवठ्ठप्प भिक्खं अगिदिभूगं नो कप्पड़ तस्स गणानच्छेयगस्स उवद्वाचेनए। प्रणवठ्ठप्पं भिक्खु गिहिभूयं कप्पइ तस्स गणावच्छेयगस्स उवहावित्तए ।मु०१८॥
छाया- अनवस्थाप्य भिक्षुम् अगदोभूतं तो कल्पते तस्य गणापच्छेकम्योपस्यापयितुम् । अगषस्थाप्य भिक्षु गृहीभूने करूपते तस्य गणावच्छेदकस्योपस्थापयितुम् । स०१८॥ - भाष्यम्---'अणवठ्ठप्प' अनवस्थाम्यम्-मृहिणः साधर्मिकस्य वा चौर्येण अनवस्थायनामकनवमप्रायश्चित्तस्यानापन्ने 'भिक्खु भिक्षु 'अगिहिभूर्य' अगृहीभूतम् मप्राप्तगृहस्थोष साधुपर्याये एव स्थितम् साधुवेषत्यागयोग्ये नवमप्रायश्चित्ते प्रासेऽपि यः साधुवेषं न त्यकवान् सः, तं साहश मिक्षु 'नो कप्पई' नो कम्पते 'तस्स गणावच्छेयमरस तस्य गणावच्छेदकस्य 'उबहादेत्तए' उपस्थापयितुम्-महानतेषु समारोपयितुम् पुन मां दातुमित्यर्थः । अयं भाग:यदि कदाचिद् अनवस्थाम्यो भिक्षुश्चौर्यदोषशुद्धयर्थ पुनश्चारित्रप्रतिपत्तये. गणावच्छेदकस्य समीप. मागच्छेत् सदा तस्य गणावच्छेद कस्य न कल्पते अगृहीतमम् -अस्वीकृतगृहस्थवेष सम् अनवस्थाप्य भिक्षमुपस्थापयितुं पुनः दीक्षां दातुं न कल्पते । स यदि गृहोभूनो भवेत् तदा कि कर्तव्यम् ! तबाह-प्रणवठ्ठप्प' इत्यादि, 'अणवहर्ष भिव' अनवस्थाप्यम् अनवस्याप्यनाभकप्रायश्चित्तस्थापन्न भिक्षु 'गिहिभूयं गृहीभूतं प्रतिपन्नगृहस्थवर्ष कप्पड़' कल्पते 'गणापच्छेयगस्स' गणावच्छेदकस्य "उवट्ठावित्तए' उपस्थापयितुम् पुनः दीक्षां दातुमिति । प्रकृतसूत्रस्य