________________
व्यवहार पूर्वा भागेनेदं प्रतिपादितं यत् अनवस्था यो भिक्षुः संथममार्गात् भ्रष्टस्वेन नवमप्रायश्चित्तभागी भवति स यदि साधुवेषेण समापत्य पुनः संयमप्रतिपत्यर्थ गणनायकस्य समीपमागच्छेत् उदा नास्ति अधिकारो गणनायकस्य यत्पुनरपि तथाविध तं संयमे उपस्थापयेत् ।।
इदानी प्रकृतसूत्रस्यैवोत्तरभागेन चेदं प्रतिपादितम्-यत्-यपनवस्थाप्यो भिक्षुहस्थवेषमा. दाय गगनायकस्य समीप पुनः संयमप्रतिपल्यर्थमुपस्थितो भवेत् तदा गणनायकेन तथाभूताय तस्मै पुनपि संयमो दातव्यः । तत्र केन प्रकारेण पुनः स चारिने उपस्थापनीयः ! सदेवोत्तरमागेन प्रतिपाद्यते-नवमप्रायश्चित्तस्यान प्राप्तं श्रमणं गृहस्थवेषसदृश वेष कारयित्वा गणावच्छेदकस्तं संयमे उपस्थापयेत्। गृहस्थवेषं कायित्वा पुनः तस्मै दीक्षादाने कारणमिदम् यत्-अनवस्थाप्यत्रपणस्य ये दोषास नांगकाणां समक्ष प्रकटीभूता भासन् ततो गृहस्थलिनधारणेन तेषां नगरलोकानां विश्वासो जायेत यदनेन नवपप्रायश्चित्तमागिरवेन वान्तसंयम इति, ततः संघसमक्षं गणनायकेन तस्मै प्रायश्चित्तं दातव्यम् , दत्त्वा च प्रायश्चित्तं पुनस्तं संयमे उपस्थापयेत् । एवं करणे नान्येऽपि गच्छाता साधव एतादशपापा वरणाद भीता भवेयुः, 'पुत्रीभ्यो दण्डदानेन स्नुषा बिभ्यति नित्यशः' इति न्यायात् ।। सू०१८ ॥
अनवस्थाप्य सूत्रमुक्या सम्प्रति पाराञ्चितस्त्रमा - पारंचिय' इत्यादि ।
सूत्रम्-पारंचियं भिवाद् अगिहिभूयं नो कप्पइ तस्स गणावच्छेयगरस उवाविचए पारर्षिय भिक्खू गिहिभूयं कप्पर तस्स गणावच्छेपगस्स उहावित्तए । मु०१९ ॥
छाया -पाराम्चितं भिक्षुमराहीभूतं नो कल्पते तस्य गणावच्छेदकस्योपस्था. यितुम् । पारावि बिगहीभूत कापसे तस्य गणावच्छेदकस्योपस्थापयितुम्।। ९० १२ ॥
भाष्यम्-'पारंचिय' पाराञ्चित पाराञ्चितनामकदशमप्रायश्चित्तस्थानप्राप्तम् 'भिक्खं भिक्ष श्रमणम् 'अगिहिभूयं' अगृहीभूतम् अपरिगृहीतगृहस्थवेषम् 'नो कप्पई' नो कल्पते 'तस्स गणावच्छेयमस्स' तस्य गणावश्छेदकस्य 'उवटा वित्तर' उपस्थापयितुं पुनः संयमे प्रवेशयितुम् । यदि कदाचिद् यः कश्चित्साधुर्दशमपाराश्चितप्रायश्चितस्थान प्राप्तवान् , प्राप्य चाऽग्रहीत गृहस्थवेष एव प्रायश्चित्तं महोतु पुनः संयभं प्रतिपतुं च गणनायकसमीपे समुपस्थितो भवेत् स यावत्पर्यन्तं गृहस्थवर्ष न परिवारयेत् , साधुवेधे एव व्यवस्थितो भवेत् तावत्पर्यन्तं गणनायको न तमुपस्थापयेत्, न कथमपि संयम तस्मै दद्यादिति भावः । कथम्भूत पाराश्चितमु स्थापयेदिति सूबोतरा नाह --'पारंचियं' इत्यादि ।