________________
भाग्यम् उ० २ ० ६-८ ग्लानाऽनवस्थाप्यपारास्विकभिक्षोस्तपोषाहनषिधिः ५५ निर्जरणनिमित्त 'तस्स करणिज्ज वेयावड़ियं तस्य रोगादिना ग्लानिमुपगतस्य साधोवर्यवृत्यं करणीय गणावच्छेदकेन । कियाकालपर्यन्त वैयावृत्त्यं करणीयम् । तत्राह-जाव' इत्यादि, 'जाव तभी रोगायंकाओ विप्पमुक्को' यावता कालेन तस्मात् शरीरसंस्थितात रोगातकात् विप्रमुक्तो विनिर्मुलो भवेत् यावत्तस्य रोगातको नोपशाम्यति तावदित्यर्थः 'तओ पच्छा' ततः पम्चात् रोगमिकमान्तरम शाहा' स्य पारिवारिकस्य वयात्यकारकस्य च 'अहालहुस्सए नाम बबहारे' यथालघुस्वक; स्तोको नाम व्यवहारः प्रायश्चित्तं, यथालघुस्वक इति स्तोकोऽपः, म्यवहारः प्रायश्चित्तम् | उक्तञ्च
"वत्रहारो आलोयण, सोही पायच्छित होति एगहा । थोवो अहालहुस्सी, पट्टचणा होई तदाणं" ॥१॥ व्यवहारः अलोचना शोषिः प्रायश्चित्तं भवन्ति एकार्थाः । स्तोको यथालघुस्वकः प्रस्थापना भवति तहानं (प्रायश्चित्तदानम्) |
'पद्ववियब्वे सिया' प्रस्थापयितव्यो दातव्यः स्यात. रोगविमुक्यनंतरं तस्मै पारिहारिकाय यथालघुस्वकं स्तोकं प्रायश्चित्त दातव्यं भवेदिति भावः । अत्र यथा लघुस्वकनामक यत् प्रायश्चितं दातव्यत्वेन कथितं तत् पारिहारिकस्य रोगातकावस्थायां यदतिचारजातमापन्नं भवेत्तद्विषयकम्, वैयावृत्यकारकस्य तु तन्निमित्तमाहासनयनादिविषये यदापन्नं तद् पेदिव्यम् एवमग्रेऽपि सर्वत्र वाच्यम् । अयं यथालधुस्वको त्र्यवहारः पञ्चदिवसारमको भवति, तं च सधोरोगमुक्तत्वेन निर्विकृतिकं कुर्वन् प्रत्यतीति । उक्तञ्च "निबिगियंदायन्न, अहाळहुस्संमि सुद्धो वा" इति निर्विकृतिक दातव्यं यथालधुस्वके शुद्धो वा (कियते) इति छाया । अथवा यस्मिन् श्रमणे यथालघुस्वको व्यवहारः प्रस्थापयितव्यो भवेत् तदा यदि यः प्रवचनप्रभावनादिमहति कारणे समुपस्थिते मनसि पापभयं निघाय प्रतिसेवनमकरोत् तदा स आलोचनाप्रदा. नमात्रत एवं शुद्धः क्रियते तच्चाचार्याधघीनमिति विवेकः ।। स्० ६ ॥
मूत्रम्-अणनटप्पं भिक्खं गिलायमाणं नो कपड़ तस्स गणारच्छेयगम्स निज्जूहित्तए, अगिलाए तस्स करणिज्जं वेयावडियं जाव तो रोगायंकाओ विप्पमुक्को तमो पच्छा तस्स अहालहुस्सए नामं ववहारे पट्टवियदे सिया ॥ ० ७ ॥
छाया--अमवस्याप्यं भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य निहितम् अम्लाम्या तस्य करणीयं षैयावृत्य थावत् ततो रोगातकाद् विप्रमुकः ततः पश्चात् यया लघुस्यको नाम व्यवहारः प्रस्थापयितभ्यः स्यात् ॥ सू० ७॥
भाष्यम्--'अणवठ्ठप्प इति । भणहप्प' अनवस्थाप्यम्-अवस्थापयितुमयोग्यं चौर्यादिरूपं नवमं प्रायश्चित्तम् तद्विषयकतपोऽनाचरणेन तद् योगात् साधुरपि मनवस्थाप्यः पुनरुत्थाप