________________
व्यवहारसूब करणीयम् । 'से य संते वले' स चाऽधिकृतः पारिहारिकः सति बले वृतिसंहननादिसामध्ये विद्यमानेऽपि निहितबळवीर्यः सन् 'अणुपारिहारिएणं कीरमाणं वेयावडियं' अनुपारिहारिकेण क्रियमाणे वैयावृत्त्यं स्वकीयपरिचर्यारूपम् 'साइज्जेज्जा' स्वादयेत् अनुमोदयेत् 'सम्यक् कृतं भवता यत् ग्लानस्य मे एतादृशं वैयावृत्त्यं कृतम्' इत्येवंरूपेणाऽनुमोदनं कुर्यात् । बलसावे वैयावृश्यस्याऽनुमोदनेन प्रायश्चित्तमापयतेऽतः 'से य कसिणे तत्थेव आरुहियन्ये सिया'तदपि अनुमोदनादिजनितं प्रायश्चिनं कृत्स्नं सर्व तत्रैव वहमाने परिहारतपस्येवाऽनुग्रहकृत्स्नेनाऽऽरोपयितव्यं स्यात् अन्यतराकृायप्रतिसेवनजनितपापस्यापि निवृत्यर्थं यदपरं प्रायश्चित्तं प्राप्त तस्यापि समावेशस्तस्मिन्नेव परिवारतपसि कर्तव्यः, नतु प्रायश्चित्तान्तरं दातव्यमिति भावः ।।
पारिहारकस्य वैयावृत्य प्रकारों यथा-यदि पारिहारको भाण्ड प्रत्युपेक्षितुं न शक्नोति तदाऽनुपारिहारिको भागई पत्यधने भिलार्थ हिविष्ट न शक्नोति तदा भिक्षामानीय ददाति । एवमुत्थितुं न शक्नोति तदा तमुथापयति , एवमुपदेष्टुमशक्तमुपवेशयति, सेपादिस्वरण्डितं पाप्रबन्धादि प्रक्षालयितुं न शक्नोति तदा तत् प्रक्षालयति । एवं पारिहारको यद्' यत् कार्य कत्तुं न शक्नोति ततःसर्व तस्यानुपारिहारिकः करोति । एवंविधं यथायोग्यं परिचर्याकरणरूपं वैयावृत्यमनुपारिवारिकेण करणीयं भवेत् । तच्च तावत् करणीयं यावत् परिहारिको बलिष्ठो जायते । यत्पुनः कर्तुं सामध्य भवेत् तदा तेन स्वयमेवानिगृहितबलवीर्येण करणीयं न तु स्वस्य बलवीर्य गोपनीयमिति भावः ।। सू० ५||
सूत्रम् - परिहारकप्पष्ठियं भिक्खु गिलायमाणं णो कप्पइ तस्य गणावच्छेपगस्स णिज्जहित्तए अगिलाए तस्य करणिज्जं वेयावडियं जाव तो रोगायंकायो विष्पमुक्को, तओ पच्छा तस्स अहालहुस्सए नाम ववहारे पट्टवियब्वे सिया ॥ ५० ६ ॥
छाया-परिवारकल्पस्थित मिश्च ग्लायन्तं न कलपते तस्य गणाघच्छेदकस्य मिर्य हितम्, अग्लान्या तस्थ करपणीयं वैयावृत्त्यं तावद् यावत् ततो रोगातकाखिममुक्ता, ततः पश्चात् तस्य यथा लघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ २०६ ___ भाष्यम् – 'परिहारकप्पद्वियं' इति । 'परिहारकप्पद्वियं रिहारकल्पस्थितं परिहारनामके तपसि स्थित परिहारतपो वह तमित्यर्थः । 'भिकादं भिक्षु 'गिलायमाणं' लायन्सं ग्लानि शरीरमान्यमुपागत परिहारतपसा वातपित्ताधुपचयापचयवशात् शरीराऽस्वास्थ्यमुपगतमित्यर्थ: 'जो कपड़' नो कल्पते नोपयुज्यते 'तस्स गणावच्छेयगरस' तस्य गणावच्छेदकस्य यस्य गणावच्छेदकस्य समीपे आगतो ग्लायन् साधुस्तं तस्य गणावच्छेदकस्य न कल्पते 'णिज्जूहितए' नियूहितु निवारयितु वैयावृश्याकरणादिना निष्कासयितुं न कल्पते । किन्तु 'अगिलाए' अग्लान्या ग्लानिरहिलो यथा भवेत् तथा राना पेष्टिमिव 'वेठ,' 'वेगार' इति प्रसिद्धू, तद्वत् राजनिर्देशमिवानुमन्यमानेन सर्वज्ञादेशः' इति बुद्धया कर्म