________________
५७-५८
५९-६.
त्रसं. विषयः
पृष्ठसं. ५ परिहारकल्पस्थितभिः यत एकतमाकृत्यस्थान
सेवने प्रायश्चित्तविधिः । ६ परिहारकल्पस्थितभिशोर नावाचायां गणावच्छेदकाय तन्नि
कासननिषेधः, तस्य वैयापत्यपूर्वकं प्रायश्चित्तदानविधिः । ७ एवमनवस्थाप्यभिक्षुविषयकं सूत्रम् । ८ एवं पारावितभिक्षुविषयक सूत्रम् । ९ क्षिप्तचित्तभिक्षोलानावस्थायां गणावच्छेदकाय तन्निष्कासन.
निषेधस्तस्य वैयावृत्त्यपूर्वकं प्रायश्चित्तदानविधिश्च । ---१३ ई -पक्षावितो-मादप्राप्तो-पसर्गप्राप्त-भिक्षु
विषयेऽपि चत्वारि सूत्राणि । १४-१७ एवं साधिकरण-सप्रायश्चित्त - भक्तपानप्रत्याख्याता-ऽर्थजात.
मिक्षुविषयेऽपि चत्वारि सूत्राणि | १८ मगृहीभूतानवस्थाप्यभिक्षोरुपस्थापने गणावच्छेदकाय निवेषः,
गृहीभूतस्योपस्थापने चानुज्ञा । १९ एवं पाराञ्चितभिक्षुविषयकं सूत्रम् । २. गणस्य प्रतीतौ सत्यां गृहीभूताऽगृहीभूतयोरनवस्थाप्य
पाराञ्चितयोरुपस्थापनानुज्ञा । २१ एकतो विहरसाधर्मिकस्यमध्यादेकेनाकृत्यस्थानप्रतिसेवि
नालोचनाकालेऽन्योपरि मैथुनसेवनारोपे दत्ते सन्निर्णय. विषिः ।
६४-६५ २२ गणादवक्रम्यावधाबने कछुर्यदि-अनवधावितो मवेत्तदाऽस्य
पापप्रतिसेवनाअतिसेवनविषये निर्णयविधिः । २३ माचार्योपाध्याये मृते एकपाक्षिकस्य भिक्षोः पदवीदान
विधिः । २४ बहुपारिहारिकापारिहारिकाणामेकत्र वासे विधिः । २५ परिहारकल्पस्थितभिक्षवे अशनादिदाने निषेषः, स्थविरामया
ऽशनादिदानविधिश्च ।