________________
पत्रस विषयः
'पृष्ठसं. २६ परिहारफलपस्थितभिक्षुः स्वपात्रस्मानीताऽशनादेभोजनपाने विषिः ७२ २७ एवं स्थविरपात्रसमानीताशनादेर्भोजनपाने विधिप्रदर्शनम् । ७३-७५
॥ इति व्यवहारसने द्वितीयोदेशकः ॥२॥
।। अथ तृतीयोदेशकः ॥
७६
७८-८१
१ मिक्षोर्गणघारणविधिः । २ मिक्षोर्गणधारणेच्छायो स्थावराणानामामा -माजा
अधिकृत्य विधिनिषेधप्रायश्चित्तप्रदर्शनम् । ३ त्रिवर्षपर्यायश्रमणनिम्रन्थस्य आचारकुशलत्वादिगुणवत्त्वे
सति उपाध्यायपददानानुज्ञा | " एवं पूर्वोक्तगुणाभावे त्रिवर्षपर्यायश्रमणनिप्रथस्योपाध्याय
पददाननिषेधः । ५ पञ्चवर्षपर्यायस्याचारकुशलादिगुणयुक्तस्य जघन्यतो दशाक
ल्पव्यवहारघरस्याऽऽचार्योपाध्यायपददानानुशा। ६ एवं तद्विपरीतस्य पञ्चवर्षपर्यायस्यापि-आचार्योपाध्यायपददान
निषेधः । ७ मष्टवर्षपर्या प्रस्याऽऽ चारकुशलादिगुणोपेतस्य जघन्यतः स्थानसमवायधरस्य भाचार्योपाध्याय-पणावपछेदकपददा
नानुज्ञा । ८ एवं तद्विपरीतस्याऽष्टवर्षपर्यायस्यापि अल्पश्रुताल्पागमस्या
sचार्यादिपददाननिषेधः । ९ निरुद्धपर्यायश्नमणनिम्रन्थस्याचार्योपाध्यायपददानविधिः । १० एवं निरुद्धवर्षपर्यायश्रमनिर्ग्रन्थस्याचार्योपाध्यायपद
दानविधिः । ११ नवडहरतरुणनिम्रन्थस्याचार्योपाध्यायनिश्रामन्तरेण न
स्थातव्यमिति तद्विधिः ।
८५-८६