________________
विषयः
स.
सं. १२ एवं नबडहरतरुणीनिर्मच्या आचार्योपाध्यायप्रवरिनीतिनिश्रात्रयमन्तरेण न स्थातव्यमिति तद्विषिः ।
८९-९१ १३ मिक्षोर्गणादवक्रम्म मैथुनसेवनानन्तरं पुनःक्षाग्रहणे आचा
यादिपददाने विधिः । १४ गणावश्छेदकस्य स्वपदत्यागमन्तरेण मैपुनसेवनानन्तरं पुन
दक्षिामहणे मावजीवमाचार्यादिपददाननिषेषः । १५ एवं गणावच्छेदकस्य स्वपदत्यागपूर्वक मैथुनबने पुनर्दी
क्षाहणे प्राचार्यादिपददाने विधिः । १६-१७ एवमाचार्योपाध्यायमैधुमसेवनविषयेऽपि स्वपदत्यागा
ऽस्यागमधिकृत्याचार्यादिपददाने निषेषविषिप्रतिपादकं सूत्रद्वयम् | ७४-७५ १८ भिक्षोर्गणादवक्रम्यावधावने पुनर्दीक्षायामाचार्यादिपद
दाने विधिः । १९ गणावच्छेदकस्य स्वपदत्यागमन्तरेणावधावने पुनःक्षाम्हणे
यावग्जीक्माचार्यादिपददाननिषेषः । २० एवं गणावच्छेदकस्य स्वपदत्यागपूर्वक्रमवधायकस्य त्रिसंव
त्सरानन्तरमाचार्यादिपददाने विधिः ।। २१-२२ एवमाचार्योपाध्यायावघावनविषयेऽपि स्वपदत्यागाइल्या
गमधिकृत्याचार्यादिपददाने निषेधविधिप्रदर्शक सूत्रयम् । २३ बहुश्रुतबहागमभिक्षोरागादागाढकारणेऽपि बहुवार माया.
__मूषादिदोषसेवने सावजीवमाचार्यादिपदनिपेधः । २४-२५ एवं बहुश्रुतमसागमगणावच्छेदकाचार्योपाध्यायविष
येऽपि याकबोकमाचार्यादिपरिषेषप्रतिपाद सूत्रायम् । २६ एवं बहुप्रतमहागमबहुभिक्षुविषयेऽपि पूर्ववद् यावमीय
माचार्यादिपदनिषेधः । २७-२८ एवं यहुश्रुतबहागमबहुगणावच्छेदकबहाचार्योपाध्याय... विषवेऽपि यादीवमाचार्यादिपदनिषेध प्रतिपादक सूत्रद्वयम् । । १०१