________________
पटसं.
३०-३१
३२
एस.
विषयः १९ बहुशोऽपि सातिरेकचातुर्मासिक-पाचमासिकपरिहारस्थानप्रतिसेवने मप्रतिकुच्याऽऽलोचयतः प्रायश्चित्तविधिः ।
२५-२६ २० एवं प्रतिकुच्याऽऽलोचयतः प्रायश्चित्तविधिः ।। २७-२९ २१ पारिहारकाऽपारिहारिकानां स्वाध्यायार्थमेकत्र निषदनादौ __ स्थविराऽऽझामन्तरेण निषेधः | २२ परिहारकल्पस्थितभिक्षोहिः स्थविरवैयावृत्यार्थ गमने
स्थविरस्मरणमाश्रित्य गमनप्रकारः । २३ एवं स्थविराऽस्मरणे गमनप्रकारः । २४ एरं विसरणामणे गमा : '
२५ भिक्षोर्गणादवक्रम्य एकाकिविहारप्रतिमा प्रतिपय विहरणे विधिः । ३७ २१-२७ एवं गणावच्छेदकाचार्योपाध्यायविषयकं सूत्रद्वयम् ।।
२८ भिक्षोर्गणादवक्रम्य पार्श्वस्थविहार प्रतिमामुपसंपय विहरतस्तद्विधिः । ३९ २०-३२ एवं यथान्दविहारप्रतिमा - कुशीलविहारप्रतिमा-ऽक्सन्नविहार
प्रतिमा-संसक्तविहारप्रतिमाविपये चत्वारि सुत्राणि । ३९-४१ ३३ भिक्षोर्गणादवक्रम्य परपापण्डपतिमामुपसपध विहरतस्तविधिः । ११-१२ ३४ भिक्षोर्गणादवक्रम्यावधावने तद्विधिः ।। ३५ भिक्षोः किमप्यकृष्यस्थानालिसेवनानन्तग्मालोचनेश्छायाम मालोचनाविषये प्रायश्चित्तविषये च षड़ विकल्पाः । ४४-४९
॥ इति व्यवहारसूत्रे प्रथमोइशकः ॥१॥
॥ अथ द्विनौयोद्देशकः ॥ १ एकतो विहरतोयोः सार्मिकयोर्मध्यादेकरयाकृत्यस्थान
सेवने प्रायश्चित्तसेवनविधिः ।। २ एवं द्वयोर्मध्ये द्वयोरपि अफूल्यस्थानसेवने प्रायश्चित्तसेवनविधिः । ५१ ३ एकतो विहरता बहूनां साधर्मिकाणां मध्ये एकतमस्याकृष्यस्थान
सेवने प्रायश्चित्तसेवनविधिः । ५ एवं बहूनां साधर्मिकाणां मध्ये सर्वेषामकृट्यस्थानसेवने प्रायश्चित्तविधिः । ५२