________________
भाष्यम् उ० ८ सू० १६
अधिक पात्रादिवहनतद्दानविधिः १९७
3
,
धारयितुं परिग्रहीतुं वा कल्पते त्यर्थः यदुद्दिश्य गृहीतं तत्प्रकारं प्रदर्शयति- 'सोवा णं धारेस्सइ' सवामुको निर्मन्थो यन्मया गृहीतं तद् घारयिष्यति महोभ्यति, 'अ' या णं धारेस्सामि' अहं या तद् धारयिष्यामि, 'अन्नो वा धारेस्सइ' मन्यो वाइमुको गणी वाचक उपाध्यायो वा वद् धारयिष्यति, स वा धारयिष्यति, इत्यादि विशेषितवचनम् नामुको गणी वाचकोऽन्यो वा श्रमणः स्यात्तस्येदं भविष्यतीति भावः अहं वा धारयिष्यामि ममैव भविष्यतीत्यर्थः, स वा धारयिष्यति, इत्येवंप्रकारेण गृहीतं वस्त्रपात्रादिकम् 'नो से कइइ तं अणापुच्छ्रिय अणामंतिय' नो-नैव तस्य पात्रादिवाहकस्य कल्पते तं यदर्थे गृहीतं तं श्रमणं - वाचकं गणिनमुपाध्यायं वा अनापृच्छय - तस्य पृथ्ठामन्तरेण, अनामन्त्र्य - यथा - गृह्णातु भो इदं वस्त्रपात्रादिकं यन्मम समर्पितम् इत्येवं समकथयित्वा 'अन्नमन्नेसिं दाउँ वा अणुष्पयाउं चा' अन्येषामन्येषां दातुं वा एकवारम्, अनुप्रदातुं वा वारं वारम्, यदर्थमतिरेकं पात्रादिकमुपकरणं गृहीत धारितं तं व्यक्तिविशेषमनापृच्छ्यानामन्त्र्य अन्यस्मै दातुमनुप्रदातुं वा न कल्पते 'कप्पड़ से तं आच्छिय आमंतिय अभ्रमन्नेसिं दाउँ वा अणुष्पदा उं चा कल्पते तस्य पात्रादिवाहफस्य तमापृच्छय आमन्त्र्य अन्येषामन्येषां द अनुप्रासुं कमी व्यक शेषमुद्दिश्याऽतिरेकं वस्त्रपात्रादिकं गृहीतवान् तं व्यक्तिविशेषं गणिनं वाचकमुपाध्यायं वा पृ आमन्त्र्य - सम्यकू कथयित्वा ततो यस्मै कस्मैचिन्निर्मन्थाय निर्मन्ध्या वा तदुपकरणं दातु कल्पते इत्यर्थः ।। सू० १५ ॥
"
पूर्वमुपधेरतिरेकविषये सूत्रमुक्तम् सम्प्रति उपधेरतिरेकवदाहारातिरेको मुनिना न कर्त्तव्यः, यतः साधोर्द्वात्रिंशत्कवलपारमित आहार: प्रमाणप्राप्तः कथ्यते, ततो न्यूनाहारे साधुररूपाहारादिविशेषणविशिष्टो भवतीति तत् प्रकारं प्रदर्शयन्नाह - 'अट्ठकुक्कुडिअंड०' इत्यादि ।
सूत्रम् - अटकुक्कुडिअंडरपमाणमेते कवळे आहारं आहारंमाणे णिग्गये अप्पाहारे, दुबालसकुक्कुडिअंडप्पमाणमेते कवळे आहारं आहारंमाणे जिग्ये अड्ढीमोयरिए सोलसकुत्रकुडिअडप्पमाणमेसे कवले आहारं आहारेमाणे णिमांचे दुभागपत्ते, चवी संकुक्कुडिअडप्यमाणमेते कवले आडारं आहारेमाणे णिग्गंथे विभागप सिया ओमारिए, एगती संकुक्कुडि अंडप्यमाणमेत्ते कवळे आहारं आहारेमाणे णिमांये किंचूणोमोयरिए, बत्तीसं कुक्कुडिअंडय्यमाणमेचे कवले आहारं आहारेमाणे निगा ये प्रमाणपत्ते । एत्तो एगेणवि कचलेणं कणग आहारं आहारेमाणे समणे णिग्ग ये नो पकाममोति बचव्वं सिया ॥ ० १६ ॥
।। नवहारे अठ्ठमो उद्देसो समतो ||८||