________________
व्यवहारसूत्रे
----
----------armiummar
r r-www---
-r
arian
छाया-अकुपकुटाण्डप्रमाणमात्रान् कयलान् बाहारमाहरनु निन्धोऽल्पाहारः, द्वादशकुक्कुटाण्डप्रमाणमात्रान् कघलान् थाहारमावरन् निर्ग्रन्थोपार्धाऽवमौदर्यः, पोडशकुक्कुटाण्डमाणमात्रान कपलान् आहारमाहरन् निर्मन्थो द्विभागमाप्तः, चतुषिशतिकुक्कुटाण्डप्रमाणमात्रान् कपलान् माहारमाहरन् निर्ग्रन्थस्त्रिभागप्राप्तः स्यादव भौद्यः, पत्रिंशत्कुक्कुठाण्डप्रमाणमात्रान् कवलान् आहारमाहरन निर्घन्धः किञ्चिचूनाऽवमौदर्यः, द्वाधिशस्कुफ्फुटाण्डप्रमाणमात्रान् पलान् आहारमाहरन् निर्गन्धः प्रमाणप्राप्तः । इत पकेनाऽपि फवलेन उसकमाहारमाहरन् श्रमणो निर्मम्धो मो प्रकामा मोजी-ति धक्तव्य स्थात् ॥० १६॥
॥ व्यवहारे अष्टम उद्देशकः समासः ॥८॥
भाज्यम्-अकृपकुडियमाणमेस कंवले मकुमकुटाण्डप्रमाणमात्रान्- कुक्कुटाण्डप्रमाणान् , यः पुरुषस्य मुखे क्षिप्तः सन् मुखेन चर्यते तथा गला तराळे अविलग्न एवं गले प्रविशति एतावत्प्रमाणमेव कवलमनीयादित्येताचप्रमाण: कवलः कुक्कुटाण्डशब्देनोपमीयते यतः कुक्कुट्या मण्डकमाकारप्रमाणेन सदा सर्वदा समानमेव भवति न न्यून नाधिकमिति तत्प्रमाणेन गृहीतम् , अन्यत्रापि चान्द्रायणबतादो कवलोऽनेनैव शब्देनोपमित्रो लभ्यते उपमामात्रमेवेति । यस्य प्रमाणात माहारो यावत्परिमितो भवेत्तस्य द्वात्रिंशत्तमो भागः कवनशब्देन गृहाते ततस्तादृशान् मष्टो कवलान् 'आहारं आहारेमाणे प्रमाणप्राप्ताहाराच्चतुर्थाशरूपम् आहरन्-माहारं कुर्वन् 'णिग्गथे' निन्धः श्रमणः 'अप्पाहारे अल्पाहारो भण्यते । 'दुवालसकुक्कुडिअंडपमाणमेने कवले पाहारं आहारे माणे कुक्कुटाण्डप्रमाणमात्रान् द्वादश कवलान् आहार-प्रमाणप्राप्ताहारचतुर्थांशतः किञ्चिदधिकं द्वादशकवलप्रमितम् आइरन् ‘णिग्गंधे निम्रन्थः 'अबड्डोमोयरिप' अपाविमोदर्यः कथ्यते । 'सोलसकुक्कुडिअंडप्पमाणमेले काले आशारं आहारेमाणे घोडशकुक्कुटाण्डप्रमाणमात्रान् कक्लानाहारं-प्रमाणमातादर्धम् भाइरन्-बाहारं कुर्वन् "णिग्गथे' निर्ग्रन्थः 'दुभागपने विभागप्राप्तः-द्विभागेन अगोदरः कथ्यते । 'चउधीसंकुक्कुडिअन्डपमाणमेत्ते कवले" चतुर्विशतिकुक्कुटाण्डप्रमाणमात्रान् कवलान् ‘आहारं आहारेमाणे णिगंपे' आहारमाहरन् कुर्वन् निम्रन्थः 'तिभागपत्ते सिया ओमोयरिए' त्रिभागप्राप्तः स्यात् अवमौदर्य इति कथ्यते । “एगतीसंकुक्कुडिअंइप्पमाण मेत्ते कवले आहा आहारमाणे एकत्रिंशत् कुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाइरन् ‘णिगाये' निम्रन्थः "किंचूणोमोयरिए किविनाऽत्रमौदर्यः कश्यसे । 'वतीसंकुक्कुडि भंडप्पमाणमेले काले आहारं आहारेमाणे' द्वात्रिंशत्कुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाहरन् 'णिमा' निम्रन्थः 'प्रमाणपत्ते' प्रमाणप्राप्तः कथ्यतेः । एत्तो एगेणवि कालेणं ऊगगं आहारं' इतः-द्वात्रिंशकुक्कु