________________
भाष्यम्
उद्देशपरिसमाप्तिः १९९
टाण्डप्रमाणात् एकेनापि कवलेन ऊनक- हीनम् माहारम् अहरन् कुर्वन् 'समणे णिश्रमणो fafe at merate कामभोजति वक्तव्यं स्यात्, ततोऽधिकभोज़ी- प्रकामभोजी कथ्यतेऽतः साधुना नैवं भाग्यमिति भावः । सु० १६ ॥
इति श्री विश्वविख्यात - जगद्वल्लभ प्रसिद्धवाचक - पञ्चदशमा पाकलितललितकला पालापकप्रविशुद्ध गद्यपद्यनैकप्रन्थनिर्मापक - वादिमानमर्दक- श्री शाहू छत्रपतिकोल्हापुरराजप्रदत्त "जैनाचार्य " - पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि- जैनाचार्य - जैनधर्म - दिवाकर---पूज्यश्री- घासीलालवति - विरचितायां व्यवहार सूत्रस्य " भाष्यरूपायां व्याख्यायामष्टम उद्देशः समाप्तः ||८||