________________
॥नधमोद्देशकः ॥ व्याख्यातोऽग्टमोदेशकः, साम्प्रतं नवमः प्रारम्यते-तत्र अस्य नक्मोद्देशकस्यादिसूत्रेण सहाऽष्टमोदेशकस्य चरमसूत्रेण सह का सम्बन्धः ? इति संबन्धप्रतिपादनार्थमाइ भाष्यकार:'बुचो आहारो' इत्यादि । गाथा-बुसो आहारो अह, आएसो तं च तत्थ जइ झुंजइ ।
साहूणं तन्गहणे, कप्पाकप्पस्स पत्थ विही ॥१॥ छाया- उक्त आहारः अथ आदेशस्तं व तत्र यदि मुख्यते ।
साधूनां सङ्ग्रहणे, कल्प्याकल्प्यस्य मन्त्र विधिः ॥१॥ व्याख्या—'युत्तो' इति । अष्टमोदेशकस्य चरमसूत्रे 'भाहारो वृत्तो' आहार उक्तः, आहारप्रमाणे प्रतिपादितम् , तं चाहारम् आदेशः आदिश्पते-सत्कारपुरस्सरम् आहूयते यः स आदेश:--प्रावूर्णकः, ज्ञातकः, स्वजनः, मित्र, कुलगुर्वादिप्रभुः, परतीथिको वा 'तत्थ' इति-तत्र सागारिकगृहे मुङ्क्ते तदा 'तग्गहणे' तद्ग्रहणे- तस्य तन्निमित्तं कृतस्य ग्रहणे 'साहणं' साधुनाम् 'कप्पा-कप्पस्स एस्थ विही कल्प्याऽकल्प्यस्य 'एत्य' अत्र-नवमोद्देशकस्यादिसूत्रे विधिः प्रोभ्यते ॥१॥
एष एव सम्बन्धः, अनेन सम्बन्धेन आयातस्य नवमोदेशकस्येदमादिमं सूत्रम्'सागारियस्स' इत्यादि।
मूत्रम्-सागारियस्य आएसे अन्तो वगडाए मुंजइ निद्विए निसिद्विप पाडिहारिए तम्हा दावए नो से कप्पइ पडिग्गाहित्तए ।। सू० १॥
छाया-सागारिकस्य आदेशः अन्तर्यगडाघां भुक्ते निष्ठितान् मिसृष्टान् प्रातिहारिकान् तस्माद् ददाति नो तस्य करपते प्रतिग्रहीतुम् ॥ १॥
भाष्यम्- 'सागारियस्स' इति । 'सागारिपस्स' सागारिकस्य-शल्यातरस्य, ये उपाश्रयस्याऽऽज्ञां ददाति स सागारिक: कध्यते, तस्य 'आएसे' भादेशः यः सत्कारपुरस्सरमादिष्ट:-आहूतः स मादेशः कथ्यते, आवेशोवा-य आविशति-भोजनार्थ गृहे प्रविशति स मावेशः भोजनार्थ गृहमागतः, स च प्राघूर्णकादिः 'अंतो वगडाए' अन्तर्वगडायाम्, तत्र धगडानाम-परिक्षेपः गृहमित्यर्थः, तस्य अन्तर्मध्ये-गृहमध्ये 'भुजई' भुङ्क्ते पदार्थान् मोदनादीन् , किविशिष्टान ओदनादीन् भुङ्क्ते ? तत्राह-'निटिप' निष्ठितान्-निष्ठां नीतान् प्रापूर्णकावर्थ निष्पादिनान् इत्यर्थः 'निसिद्विप' निसृष्टान्–प्राधूणिकादिभ्यो दत्तान , निष्ठितनिसृष्टयोरयं भेदः यत् प्रथम रन्धनक्रियायाम , द्वितीयं तु-दानकियायाम , प्राघूर्णकायर्थ पाचित्तवान् , तदर्थ दत्तान्, प्रातिहारिकान्-शय्यात्तरेण प्रातिहारिकरूपेण दत्तान् , शय्यातरः प्रापूर्णकादौन् वक्ति