________________
मान्यम् उ० ९ सू०२-६
सागरिकमाघूर्णकादेराहारग्रहणाप्रइणविधिः २०१ यथारुचि भुण्यतो शेप ममेत्येवं रूपेण दत्तान् भुक्ते 'तम्हा दावए तस्मात् परिनिष्ठितादिविशेषणविशिष्टौदमादिमध्यात् निष्कास्य याद् ददाति साधये 'नो से कप्पइ पडिग्गाहित्तए' नो-न तस्थ- श्रमणस्य कल्पते प्रतिग्रहीतुं-स्वीकर्तुम् अस्यक्तसत्ताकत्वेन शप्यातरपिण्डत्वात् , मयं माव:-शय्यातरस्य प्रार्णकादिहेभुक्ते, ५ शय्यातरः प्रापूर्णकाप कृत्वा प्राधूर्णकाय अवशिष्टग्रहणप्रतिज्ञया प्रयच्छति तं प्राचूर्णको भुङ्क्ते, तदभुक्तावशिष्टाहारमध्यादाहारं यव्यानरः साधये यदि ददाति तदा तादृश आहारो न कल्पते सारनाम् । यतः स माहारः शय्यातरण प्रापूर्णकादिभ्यः प्रातिहारिको दचोऽतः स शप्यातरख. त्वेन शय्यातरपिण्ड इति । स्० १॥
पूर्व गृहान्त जिप्राघूर्णकादिसंबन्धिशथ्यातरस्वत्वयुक्ताहारस्य निषेधः प्रोक्तः, साम्प्रतं शय्यातरस्वत्वरहिततादृशाहारस्य महणविधिमाह-'सागारियस्स' इत्यादि ।।
सूत्रम्-सागारियस्स आपस अंतो पाडार भुभ मिट्टिए निमित अपाडि हारिए तम्हा दावए एवं से कप्पइ पडिगाहेत्तए ।।०२।
लाया-सागारिकस्य आदेशः अन्तर्यगटायां भुरुक्ते निष्ठितान निसष्टान् ममातिहारिकान् , तस्मात् ददाति एवं नस्य कल्पते प्रतिग्रहीतुम ॥ सू० २ ।।
भाष्यम्-'सागारियस्स' सागारिकस्य' इत्यादि पूर्वसूत्रबद् व्याख्येयम्, विशेषस्वयम्सागारिकस्य गृहे प्राघूर्णकादिर्यान् पदार्थान् भुङ्क्ते तान् पदार्थान् शय्यातरो यदि स्वस्वत्वनिवृत्तिपूर्वकं प्रापूर्णकादिन्यो दद्यात् तदा साधोः प्रतिग्रहीतुं कल्पते तदेवाह--- अप्पडिहारिए' इत्यादि, 'अप्पडिहारिए' भप्रातिहारिकान् अपुनर्गहणप्रतिज्ञया दत्तान् स प्राघूर्णकादिर्भुङ्क्ते 'तम्हा दावए' तस्मात् परिनिष्ठितादिविशिष्टौदना दिभोजन जातमध्यात् साघवे दयात् , 'एवं से कप्पइ पडिगाहितए' एवम् मनेन प्रकारेण कल्पते तस्य साधोस्तादृशमाहारजातं प्रतिग्रहीतुम् । शल्यातरस्य प्राघूर्णकादिस्तस्य गृहे आहारजातं भुङ्क्ते तुत् गृहपतिना तदर्थ निप्पादितं ताशमाहारजातं गृहपतिभोक्तुं प्राघूर्णकादिभ्यो दत्त्वा कथयेत्-भोजनानन्तरं अदवशिष्टं भवेत्रत् त्वदीयमेवेति, तत् प्राघूर्णकेन न पुनर्ग्रहपतये समर्पितं मवेत् , तदप्रातिहारिफमुध्यते तादृशमाहारजातं यदि प्राघूर्णकादिः साधः दद्यात् तदा तादृशमाहारजातं साधूनां प्रतिग्रहीतुं कल्पते इति भावः ॥ सू० २ ।।
संप्रति शय्यातरस्य गृहबहिर्मोजिमापूर्णकादिसंबन्धिमोजनजातस्य शय्यातरस्वत्वास्वत्वविषये निषेध विधि च सूत्रद्वयेनाह-'सागारियस्स आएसे' इत्यादि ।
म्य. २६