________________
२०९
ज्यवार सूत्रम्-सागारियस्स आएसे बाहि गडाए भुजइ निहिए निसिढे पाडिहारिए तम्हा दावए, नो से कप्पा पडिगाहित्तए । ५० ३ ।।
सागारियस्स आएसे वाहि वगडाए निहिए निसिझे अपाडिहारिप, तम्हा दायए एवं से कप्पद पडिगाहित्तए । ०४ ॥
छापा--काकायामको नगिनायां भुङ्यते निष्ठितान् निसृष्टान् प्रातिहारिकान् तस्मात् ददाति, नो तस्य कल्पते प्रतिग्रहीतुम् ।। सू० ३॥
सागारिकस्य आदेशो पहिगढ़ायां मुक्ते निष्ठितान् निसृष्टान् अप्रातिहारिकान् तस्माद् पदाति, पवं कल्पसे प्रतिमहीतुम् ।। सू॥
भाष्यम्-'सागारियस्स' सागारिकत्य-शय्यातरस्य 'आएसे' आदेश:-प्रार्णकादिः 'चाहिं धगडाए' बहिर्वगडायाम्-गृहस्य बहिर्भागे इत्यर्थः, शेष सर्व पूर्वसूत्रद्वयवदेव व्याख्येयम् | तात्पर्यमेतावदेव प्राघूर्णकादिदत्तमाहारं तृतीयसूत्रोक्तं प्रातिहारिकत्वान्न साधूनां कल्पते ।। चतुर्थसूत्रोक्तं च कल्पते भग्नातिहारिकत्वात्तस्येति विज्ञेयम् || सू० ३-४ ॥
पूर्व प्राघूर्णकादिभ्यो दत्तस्य शय्यातराहारस्य निषेधो विधिश्च प्रदर्शितः, सम्प्रति दासादिभ्यः प्रदत्ताहारविषये निषेधं विपिंच सूत्रद्वयेनाह-'सागारियस्स' इत्यादि ।
सूत्रम्-सागारियस्स दासेइ वा, पेसेइ वा, भयएइ वा, भइण्णएई वा अंनोवगड़ाए मुंजइ निहिए निसिट्टे पाडिहारिए सम्हा दावए नो से कप्पइ पडिगाहित्तए ॥ सू० ५।।
सागारियस्स दासेइ वा पेसेइ वा भयएइ भइण्णएइ वा अंतो बगडाए मुंजइ निहिर निसिटे अप्पाडिहारिए तम्हा दावए एवं से कप्पद पडिगाहित्तए । सू० ६ ॥
छाया-सागारिकस्य दास इति वा प्रेध्य इति वा भृत्य इति वा भृतक इति वा अन्तर्षगडाय भुङ्क्ते निष्ठितान् निसृष्टान् प्रातिहारिकान् तस्मान् ददाति नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ५।।
सागारिकस्य दास रति वा प्रेय इति चा भृत्य इति वा भृतक इति वा अन्तर्वगहायां भुते निष्टितान् निरसृष्टान् मप्रातिदारिकान् तस्माद् ददाति पधं तस्य करपते प्रतिग्रहीतुम् ॥ सू०६॥
भाष्यम्-'सागारियस्स' सागारिकस्य-शय्यातरस्य दासेइ वा' दास इति वामाजन्ममरणावधि किङ्करः । 'पेसेइ चा' प्रेष्य इति वा, तत्र-प्रेभ्यो यो सामान्तरे प्रेषणार्थ किङ्करः प्रामान्तरसम्बन्धि कार्य करोतीत्यर्थः । 'भपएइ वा मृत्य इति वा-तत्र - मृत्यः कश्चित्कालं मूल्येन घृतः, "माइण्णाएइ वा भूतक इति वा प्रभूतकालार्थ क्रयकीतः । 'अंतो वगडाए' अन्तर्वगडायाम्