________________
माम्यम् उ० ९सू० ७-९
सागारिकवाखादेराहारप्रणाप्राणविधिः २०३ गृहमध्ये 'भुजइ' मुङ्क्ते, इत्यादि सबै पूर्ववद् व्याख्येयम् । विशेषस्त्वयम्-अस्मिन् पश्चमे सूत्रे शय्या तरेण प्रातिहारिकतया दत्तत्वात्तदाहारजातं साधनां न कल्पते तत्र शय्यातरस्वत्वत्वात् ।। सू. ५॥
पष्टे सूत्रे च अप्रातिहारिकत्वेन दत्तत्वात्तदाहारजातं कल्पते इत्येतावदेवाऽन्तरं पञ्चमषष्ठसूत्रयोरिति ॥ सू०६॥
पूर्व दासादिकमधिकृत्याऽन्तर्वगडासूत्रद्वयं प्रोऊम्, सम्प्रति बहिगडास्त्रद्वयमाह'सागारियस्स' इत्यादि ।
सूत्रम्-सागारियस्स दासेइ वा, पेसेइ वा, भयएइ वा भइण्याएइ वा, वाहि वगडाए सुंजइ निहिए निसिहे पाडिदारिप, तम्हा दावए नो से फप्पइ पडिगाहिए ॥२०७।।
सागारियस्स दासेइ वा पेसेइ वा भयएइ वा भइण्णएइ वा चावगडाए भुजा निटिए निसिढे अप्पाडिहारिए तम्हा दावए एवं से कप्पइ पडिगाहित्तए ॥२०॥
छाया-सागारिकस्य दास इति पाध्य इति घा मृत्य इति वा भूतक रतिया बहिर्वगडायांभु कते निष्ठित्तान् निसृष्टान् प्रातिद्वारिकान् तस्मात् ददाति नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ॥
सागारिकस्य दास इति षा प्रेष्य इति या भुत्य इति वा-भृतक हात घा बहिगडायां मुश्ते निष्ठितान् निखप्नान् भप्रातिहारिकान् तस्माद् ददाति, पत्रं तस्य कल्पते प्रतिप्रदीतुम् ।। सू० ८ ॥
भाष्यम्-'सागारियस्स' सागारिकस्य-शय्यातरस्य दासे इ वा दास इति वा, इत्पादि पूर्ववदेव वगडाया बहिर्दासादिभोजनग्रहणं सप्तमसूत्रे प्रातिहारिकत्वेन दत्तस्वान्न कल्पते ॥ सू०७।।
अष्टमसूत्रे च अप्रातिहारिकत्येन दीयमानत्वात् कल्पते इति भावः ॥ सू० ८॥ अत्र सूधाष्टकस्यायं भाव:--अत्रादितश्चत्वारि सूत्राणि बगडाया अन्तर्वहिरादेशमधिकृत्य कथितानि ४ । चत्वारिं च वगडाया अन्तर्बहिदासादिकमधिकृत्य कथितानि ४ (८) । तत्र-यत्र यत्र प्रातिहारिकं तत्र तत्र शल्यातरस्वत्वत्वात् शय्यातरपिण्ड इति न कल्पते । यत्र यत्र पुनरमा तिहारिक तन्न तत्र शय्यातरस्वत्वरहितत्वान्न सशथ्यातरपिण्ड इति कल्पते साचूनां प्रतिग्रहीतुम् | यथा प्रथम-तृतीय-पचमसप्तमसूत्रेषु शय्यातरपिण्डग्रहणदोषापतेरकल्प्यमाहरजातम् । द्वितीय-चतुर्थ-षष्ठाऽष्टमसूत्रेषु शय्यातरस्वत्वरहितत्वान्न तत्र शय्यातरपिण्डरमिति तत् कल्यमिति ॥
अत्राऽऽशकते शिष्यः चत्वारि मूत्राणि आदेशविषयाणि, चत्वारि च दासादिविषयाणीति अष्टानां सूत्राणां पृथक् पृथक् कथनं निरर्थकम् , आदेशस्य चतुर्वेद सूत्रेषु तेन साढे दासादीनामपि समावेशसभवात् ? तबाह-शृगु आदेशः कश्चिदपि कदाचिदागच्छति ततस्तस्यानि