________________
१३५
व्यवाहारसूले यो मलु विशम् अन्याः साधर्मिण्यो विहरति तां खलु तो खलु दिशमुपलातुम् , नो तस्याः कल्पते तत्र विद्यारप्रत्ययं वस्तुम् , कल्पते तस्यास्तत्र कारणप्रत्ययं वस्तुम् , तस्मिश्च कारणे निष्ठित परा वदेत् घस आयें ! पकरानं था द्विराध वा. पयं तस्याः कल्पते एकरात्र वा दिवान वा वस्तुम् . रा या एरमेकरापाद्वा विरामाद्वा वस्तुम् । यसब परमेकरात्राखा द्विरात्रामा वसति तस्याः साम्तरात् छेदो चा परिहारो वा ।। सू० १३ ॥
भाष्यम् -'सासं पज्जोसविया' वर्षावासं वर्षावासनिमित्तं पर्युषिता निवासार्थ स्थिता 'निग्गंथी' निर्ग्रन्थी । शेष सर्व चतुर्थीद्देशगतद्वादशसूत्रज्याझ्यानवत् स्त्रीत्वनिर्देशेन व्याख्यातव्यम् ॥ सूत १२ ॥
मूत्रम्--पवत्तिणी य गिलायमाणी अन्नयरं वएज्जा मए णं अज्जो ! कालगयाए समागीए इमा समुकसियन्वा सा य समुक्कसगारिहा समुक्कसियचा, सा य नो समुकसणारिहा नो समुक्कसियचा, अस्थि या इस्थ अन्ना काइ समुक्कसणारिहा समुक्कसियव्वा, नस्थि या इस्थ अभा काइ समुक्कसणारिहा सात्रेय समुक्कसियन्वा, ताए णं समुक्किटाए परा घरज्जा दुस्समुक्किहूँ ते अज्जे ! निक्खिवाहि, ताए णं निक्खिवमाणीए नत्यि केर छेए वा परिबारे वा, जाओ साइम्मणीओ अहाकप्पेणं नो उठाए विदरंति सन्चासि तासि तप्पत्तियं छेए वा परिहारे वा ॥ सू० १३ ॥
छाया-प्रतिनी च ग्लायन्ती अन्यतरां वदेत् मयि खलु आयें ! कालगता सत्यामियं समुत्कर्षयितव्या। सा च समुत्कर्षणार्थी समुत्कर्षयितव्या, सा च नो समुत्कर्षगार्ग नो समुत्कर्षयितव्या, अस्ति वाचाऽन्या काचित्समुत्कर्पणाही सा समुत्कर्षयितम्या नास्ति यात्राऽरया काचित् समुत्कर्षणार्दा सैय समुत्कर्षयितव्या, तस्यां च खलु समुत्छष्टायां परा ववेत् दुःसमुस्कृष्टं ते आयें। निक्षिप, तस्या निक्षिप्यमाणायाः नास्ति कश्वित् छेदोषा परिहारो पा. ता यवा साधर्मिण्यो यथाकस्पेन नो उत्थाय विहरन्ति तासां सर्याला तत्प्रत्यर छेदो वा परिहारो वा ॥ सू० १३ ॥
भाष्यम्-'पत्तिणी य' प्रवर्तिनी च 'गिलायमाणी' ग्लायन्ती रोगादिना ग्लानिमुपगता मरणासन्ना सतीत्यर्थः 'अन्नयरं वएज्जा' अन्यतरां संयती वा वदेत् कथयेत् । शेषं सर्वं चतुथोंदेशगताचार्योपाध्यायात्मकत्रयोदशसूत्रवदेव व्याख्येयम् नवरं केवलमत्र विशेषोऽयम्-यत्तत्र 'सेय नो समुक्कसणारिहे' इत्यस्यार्थे समुद्यतविहारजिनकल्पसमुदत मरणं प्रत्तिपतुकामः, इत्युक्तम् भत्र च प्रवर्तिनीसूत्रे ‘सा य नो समुक्कसणारिहा' इत्यस्य भक्तप्रत्याख्यानं प्रतिपत्नुकामा यदि भवेत् इत्यर्थः कर्तव्यः, एतावानेवान भेदः, अन्यच्च तत्र पुंस्त्वेन निर्देश: मन्त्र तु स्त्रीत्वेन निर्देशः कर्तव्यः ॥ सू० १३ ॥