________________
भाग्यम् स० ५ सू० १४-१५
प्रवर्त्तिन्यवधावने तत्पश्चात्पददानविधिः १३५
सूत्रम् - पवत्तिणीय ओहायमाणा अन्नयरं परजा मए णं मनो! ओहानियाए समाणी इमासमुक्कसियन्वा, साय समुक्कसणारिड़ा समुक्क सियव्वा, सा य नो समु क्सपारिहा नो मुवसियन्वा, अस्थिय इत्थ अन्ना काइ समुक्कसणारिदा सा समुक्कसियन्ना, नत्थि य इत्थ अन्ना काइ समुक्कसणारिहा सा चेच समुवक सियम्वा, ताए णं समुविकास परावज्जा दुस्समुक्कि ते अज्जे ! निक्खिवादि, ताए णं निक्खिमाणीए नत्यि के छेए वा परिहारे वा, जाओ साहम्मिणीओ अहाक येणं नो उडाए विहरति सम्वासि तासि तत्पत्तियं छेप वा परिहारे वा ।। सू० १४ ।।
·
छाया - प्रदर्शिनी वाऽवधावमाना अन्यतरां वदेत् मयि खलु बायें ! भवधायि तायां सत्याम् इयं समुत्कर्षयितव्या, सा च समुत्कर्षणा समुत्कर्त्रयितव्या. सा बनो समु तो मुयितव्या मस्ति चात्राऽन्या काचित् समुत्कर्षणा समुत्कर्षयि सध्या नाऽस्ति चात्राऽन्या काचित् समुत्कर्मणा सैव समुत्कर्षयितव्या तस्यां च समुत्कृष्टायां परा वदेत् दुःसमुत्कृष्टं ते आयें ! निक्षिप तस्याः खलु निक्षिप्यमाणाया नाऽस्ति कञ्चित् छेत्रो या परिहारो वा, याः साधर्मिण्यो यथाकल्पेन नोत्थाय विहरन्ति सर्वासां तासां तत्प्रत्यर्य छेदो वा परिवारो वा ।। सू० १४ ।।
भाष्यम् – 'पवत्तिणी य' प्रवर्त्तिनी च 'ओडायमाणा' अवघावमाना इत्यसिहोरफमुखवत्रि कारण हरणादिलक्षणं परित्यज्य मोहनीयकमोंदयात् | शेषं सर्वं चतुर्थो देशगतावछावमानाचार्योपाध्यायस्य चतुर्दशसूत्रवदेव व्याख्येयम् आचार्योपाध्यायसूत्रात्प्रवर्तिनीसूत्रे यो विशेषः सोऽत्रैष त्रयोदशसूत्रे प्रदर्शित एवं शेषं सर्वे तद्वदेव ॥ सू० १४ ॥
सूत्रम् - णिमगंधस्स नवडहरवरुणस्स आयारपकप्पे नामं अज्झयणे परिन्भट्टे सिया से य पुच्छिमध्ये फेण ते अज्जो ! कारणेणं आयारपकप्पे णामं अज्झयणे परिन्भट्ठे किं आचाहेणं उदाहू पमाणं : सेय एज्जा-नो आवाहेणं पमाएणं, जावज्जीचाए बस्स तप्पत्तियं नो कप्पड़ आयरियत्तं का जाव गणात्रच्छेययनं वा उद्दिसितए वा धारितए चा, से य वज्जा - आवाहेणं नो पमाएणं, से य संठवेस्सामीति संठवेज्जा एवं से कप्पड़ आयरियतं वा जात्र गणावच्छेययत्तं वा उद्दित्तिए वा धारितए वा से य संठवेस्सामीति नो संठवेज्जा एवं से नो कप्पह आयरियतं वा जात्र गणावच्छेययत्तं वा उदिसित वा धारितए वा ॥ सू० १५ ॥
छाया - निर्मन्थस्य नघडहरतरुणस्य आचार प्रकल्पो नामाऽध्ययनं परिभ्रष्टं स्यात्. सप्रष्टव्यः केन ते आर्य ! कारणेन आचारप्रकल्पो नामाऽध्ययनं परिभ्रष्टम् किम्आवाधेन उताहो प्रमादेन ? । स च वदेत्-नो माबाधेन प्रमादेन, यावज्जीवं तस्य तत्प्रत्ययं