________________
व्यवहारसूत्रे नो कस्पते प्राचार्यत्वं वा यावरणावच्छेवकत्वं चा उद्देष्टुं वा धारयितुं वा। स च वदेत्यावान, नो प्रमादेन, सब-संस्थापयिष्यामीति संस्थापयेत् , एवं तस्य कल्पते भाचार्यस्वं चा यावनणापच्छेवकन्छ वा उद्देष्टुं वा धारयितुं वा, स च-संस्थापयिष्यामीति नो संस्थापयेत् पचं तस्य नो कल्पले आवायस्य वा यावरणापच्छेदकत्वं या उद्देष्टु षा धारयितुं वा ॥ सू० १५॥
भाष्यम्-'निग्गंथस्स' निर्मन्थस्य श्रमणस्य 'नवडहरतरुणस्स' नवडहरतरुणस्य, तत्र नवः-दीक्षापर्यायेण त्रिवार्षिकः, इहरः--जन्म-पर्यायेण षोडशवार्षिकः, तरूम:-चतुश्चत्वारिंशद्वार्षिक: उक्तञ्च -"तिवरिसो होइ नवो, आसोलसगं डहरगं थेति ।
तश्यो चउचत्तालो, मझिमो घेरो सेसो ॥१॥
छाया...लियों भनी या, .. सहर अधि ।
तरुणथतुश्चत्वारिंशको मध्यमः स्थविरः शेषः ॥१॥ इति । तस्य तादृशस्य निम्रन्थस्य यदि 'आयारपकप्पे नाम अज्झयणे' पाचारप्रकल्पो नामाध्ययनम्-आचाराङ्गनिशीथादिसूत्रम् 'परिभट्टे सिया' परिभ्र-पठितं सद् विस्मृतं स्यात् तदा 'सेय पुच्छियव्वे स च अधीतविस्मृतो निर्घन्धः स्थविरेण प्रष्टव्यः, किं प्रष्टव्यस्तत्राह 'केण ने कारणेणं अन्जो' हे आर्य 1 ते तव केन कारणेन 'आयारपकप्पे नाम अज्मायणे परिभटे'-आचारप्रकल्पो नामाध्ययनं परिभ्रष्टं त्वया विस्मृतम् !, कि कारणमाश्रित्य त्वयाऽऽचारप्रकल्पाध्ययन विस्मृतमिति पृच्छेदित्यर्थः । तत्र कारणमेव विविच्य पृच्छति-किमित्यादि, 'किं आवाहेण उदाहू पमापणं' किम् आवाधेन-रोगादिकारणेन विस्मृतम् ! उताहो अथवा किं प्रमादेन-मात्मनः प्रमादभावेन विस्पूतम् ! | एवं स्थविरण पृष्टः सन् 'से य चपज्जा ' स च श्रमणो वदेत्-कथयेत् हे भदन्त ! 'नो आबाहेणं पमारणं' आबाधेन रागादिकारणेन नो विस्मनं किन्तु प्रमादेन मारमनः प्रमादभावेन विस्मृतम् | एवं कथिते सति 'जावजीवाए नस्स' यावज्जीव-जीवनपर्यन्तं तस्य श्रमणस्य 'तप्पत्तिय' तत्रत्ययं प्रमादतो विस्मरणनिमित्तं 'नो कप्पई नो कल्पते 'आयरियत्तं वा जाव गणावच्छेययत्तं वा' आचार्यत्वं वा यावत् उपाध्यायत्वं वा प्रवकत्वं वा स्थविरत्वं वा गणित्वं वा गणवरत्वं वा एवं गणावच्छेदकत्वं वा उदिसित्तए वा' उद्देष्टुं या अनुज्ञातुम् 'धारिचए वा' स्वयं घारयितुं वा न कल्पते इति पूर्वेण सम्बन्धः ।
अथ कदाचित् ‘से य वएज्जा' स च वदेत्-हे भदन्त ! अधीनमाचारकल्पो नामाध्ययनं मया 'आबाहेणं णो पमापण' आबाधेन-रोगादिकारणेन विस्मृतं किन्तु नो प्रमादेन प्रमादभावमाश्रित्य नो विस्मृतमिति, 'से य संटबेस्सामीति संववेज्जा' स च संस्थापयिष्यामि विस्मृत