________________
मामा ५ सू० १५ निम्म्या भाचारप्रकरूपे नम्टे पददानाऽधानषिधिः १३० माचारकल्पाध्ययनं पुनः स्मरियासीति कमित्रा अदि संस्थापयेत् विस्मृतं पुनरपि संस्मरेत् 'एवं से कप्पई' एवं प्रकारेपा पुतः स्मृते झाचारकल्पाध्ययने सति तस्य कल्पते 'आयरियत्न वा जाव गणावरछेययन वा' प्राचार्यत्वं गा नगद गणामलेदार वा “पिरिमारिनए का' उद्देष्टुं वा धारयितुं या कल्पते इति सम्बन्धः 'से य' स च यदि 'संठवेस्सामीति नो संठवेज्जा' संस्थापयिष्यामीति कथयित्वा नो संस्थापयेत् तदा एवं से नो कप्पई' एवं-संस्मरणाभावे तस्य नो कल्पते 'आयरियत्न वा नाव गणावछययन्त्र का आचार्यत्वं वा यावद् गणावच्छेदकत्वं वा 'रिसिउप वा धारित्तए वा' उद्रेष्टुं वा पारयितुं वेति ॥ सू० १५ ॥
निन्थसूत्रमभिधाय सम्प्रति निर्ग्रन्थीसूत्रमाह–'निग्गंथीए गं' इत्यादि ।
सूत्रम्-णिमांगीए पं वडार तनपीए आयारपकप्पे नाम अजमायणे परिमा सिया, सा य पुस्लिपच्या केणं ते कारपोणं अब्जे ! यारपकप्पे नाम अज्मयणे परिग्मटे किं भामाहेणं उदाहु प्रमाएगा ? सा य एज्मा नो आधाहेणं पमारणं, जावजीनाए वीसे तपत्तिय भो कापड पतिपितं वा गणावस्छेइ णित्तं वा उद्दिसित्तए वा धारिसए वा, सा य बरा -आगाहापणं को पारणं सा य संठस्सामिति संठवेना एवं से कप्पर पवत्तिणि वा पापावच्छेइणि वा उदिसिलर वा धारितए वा, सा य संठस्सामीति नो संठवेना एवं से मो कप्पा परतिणि वा गणावच्छेइणितं वा उद्विसित्तए वा पारिजाए वा ॥ H०१६॥
छाया-निर्मथ्याः खलु नबडहरतरूण्याः आखारप्रकल्पो नामाऽध्ययनं परिभ्रष्ट स्यात् सा च प्रष्टम्या-केन ते कारपणेत आय! आनारप्रकल्पो नामाऽध्ययनं परिभ्रष्टम् ? किम् श्राबाधेन उताहो प्रमादेन ? सा च वदेत् नो आवाधेन प्रमादेन, यावज्जीव तस्यास्तत्प्रत्ययं गो कल्पते तिमीत्व वा गणावचछेदिनीन्वं पा उद्देष्टुं वा धारयितुं का। सान बत् नागराधेन नो प्रमादेश सा च संस्थापयिष्यामीति संस्थापयेत् पर्व तस्याः कस्पते प्रवत्तिनीत्वं वा गणाचच्छेदितीत्व वा उद्देष्टुवा धारयितुं वा, सा व संस्थापयि. ज्यामीति नो संस्थापयेत् एवं तस्याः नो कल्पते प्रवत्तिनीय वा गणावच्छेदिनी, चा उद्देन्टु था धारयितुं वा॥ खु. १६ ॥
भाष्यम्-'णिग्गयीए णं' निम्रन्थ्याः खलु श्रमपयाः 'नवडहरतरुणीए' नवहहरतरुण्याः तत्र नवदीक्षिता नवा त्रिवर्षात्मकदीक्षापर्यायवती, डहरा-जन्मपर्यायेण मष्टादशवर्षिका, तरुणो-- अधिगतयुवावस्था, जन्मतश्चत्वारिंशदर्षिका बा, उक्तप