________________
MRA/AAAAAAAAAAAAAAAA
ध्यपहारस्वे "तिबरिसा होइ नवा, अट्ठारसिया य इहरिया होइ ।
तरुणी य जाव जुवई, फ्तालिसिया य वा तरुणी" ॥१॥ छाया-त्रिवर्षा भवति नवा, अष्टादशिकार डहरिका भवति ।
तरुणी च यावद युवतिः, चत्वारिंशा च दा तरुणी ॥१॥ तस्याः 'आयरपकप्पे गाम अज्झयणे माघारप्रकल्पो नामाऽध्ययनम् आचारानिशीथादिकम् 'परिभट्टे सिया' परिधष्टं स्यात् अधीतमाचारप्रकल्पाऽध्ययनम् विस्मृतं भवेत्तदा 'साय परिछयचा सा चाऽधीतविस्मृता संयती स्थविरेण प्रष्टव्या-'केण ते कारणेण अज्जे 'हे आर्य ! केन खलु कारणेन ते तव, 'आयारप कप्पे नामं अज्झयणे परिमटे'माचारप्रकल्पो नामाs. ध्ययनं परिभ्रष्टम्-अघीतमाचारप्रकल्पाऽध्ययनं त्वया विस्मृत केन कारणेन विस्मृतमिति पृष्छेदित्यर्थः । तत्र कारणमेव विविश्य पृष्ठति-किमित्यादि, 'कि आषाहेणं उदाहु पमाण' किमाबाघेन-रोगादिकारणेन उताहो-यदा प्रमादेन विसतमिलि । गले मटा सनी 'सायद' सा च वदेत्-'नो आषाहेणं पमारणं' नो आबाधेन रोगादिकारणेन किन्तु प्रमादेन मयाऽधीतममि आचारप्रकल्पाध्ययनं विस्मृतमिति, एवं कथिते सति 'जावज्जीवाए' जावजीव-जीवनपर्यन्तमित्यर्थः तस्या विस्मृतकल्पाऽभ्ययनायाः श्रमण्याः 'तप्पत्ति-तत्प्रत्ययं प्रमादतो विस्मरणनिमित्तम् 'नो कप्पई नौ कल्पते 'पवत्तिणीतं वा' प्रदर्शिनीत्वं वा 'गणावच्छेइणितं वा' गणावच्छेदिनीत्वं वा 'उधिसित्तए वा धारितए या उद्देष्टुमनुज्ञातुं वा स्वयं धारयितुं वा, एताछश्याः पुनः प्रवर्तिनीपदस्याऽनुझाएनं न कर्त्तव्यमाचार्येण, न वा सा स्वयमेव पुनः प्रवर्तिनीवं गणावच्छेदिनीत्वं वा घारयितुं शक्नोतीति । 'सा य वएज्जा' अथ यदि सा संयती पर्व यदेत-हे भदन्त ! मया 'आबाहेण नो पमारणं आबाधेन रोगादिना अधीलमपि पुनविस्मृतम् , नतु प्रमादेन विस्मृतमिति 'सा य संठवेस्सामीति संठवेज्जा' सा च संयती विस्मृतमध्ययन संस्थापयिष्यामि-पुनरपि स्मरिष्यामीति कथयित्वा संस्थापयेत्-पुनरपि संस्मरेत् , 'एवं से कप्पई' पूर्व प्रकारेण पुनः स्मृतेऽध्ययने सति तस्याः कल्पते 'पवशिणीतं वा गणापच्छेइणितं वा' प्रवर्तिनी वा गणावच्छेदिनीत्वं वा 'उदिसित्तए वा धारित्तए चा' उद्देष्टुमनुज्ञातुं वा स्वयं घारयितुं वा । अथ कदाचित् नष्टमध्ययनम् 'सा य संठचेस्सामीति नो संठवेज्जा' संस्थापयिष्यामीति कथयित्वा नो संस्थापयेत् न तस्य संस्मरणं कुर्यात् 'एवं से नो कप्पइ पबत्तिणीतं वा गणाबच्छेइणितं वा उद्दिसिचए वा धारित्तए वा' एवं तर्हि तस्याः संयन्याः नो कल्पते प्रवत्तिनीत्वं वा गणावच्छेदिनोत्वं वा उद्देष्टुमनुज्ञातुं वा स्वयं धारयितुं वा ॥ सू० १६ ॥
पूर्व नवहरतरुणनिर्गन्थनिर्मन्थीनाम् माचारप्रकल्पाऽध्ययनं प्रमादतो विस्मरणेन असंस्थापनेन च यावजीवं पददानाऽभावः प्रतिपादितः, अस्मिन्, सूत्रे तु स्थविराणां स्थविरभूमिप्रा