________________
भाग्य ०५ २०१७-१८ स्थविराणामाचारप्रकरूप नष्टेऽपि पददानविधिः १५ “सानो च माचारप्रकल्पनामकाऽध्ययनस्य विस्मृतौ संस्थापने संस्थापने वापि भाचार्यादिपदं दातन्य भवेदिति प्रदर्शयन्नाह—'घराणं' इत्यादि ।
सूत्रम्-थेराणं थेरभूमिपत्ताणं आयारपकप्पे नाम अज्नयणे परिम्भहे सिया कापड तेसि संठवेत्ताण वा असंठवेचाण चा आयरियतं वा आव गणावच्छेययत्तं वा उदिसित्तए वा धारित्तए वा ॥९० १७ ॥
छाया-स्थविराणां स्थविरभूमिप्राप्तामामाचारप्रकल्पो मामाध्ययनं परिभ्रष्ट स्यात् कल्पते तेषां संस्थापयतामसंस्थापयतां पा मावार्यत्वं घा यावरणापच्छेदकत्वं घा उद्देष्टुं वा धारयितुं वा ॥ सू. १७ ॥
भाष्यम् –'राण' स्थविराणाम्-ये ज्ञान-दर्शन-बारित्रे सीदतामिहलोकपरलोकाऽपाय प्रदय तान् संयमे संस्थापयन्ति तेषाम्-श्रुतस्थविराणां षष्टिवर्षाणां वा 'पेरभूमिपत्ताणं' स्थविरभूमिप्राप्तानाम्-आचार्यपदप्राप्तानाम् 'यारपकप्पे नाम अजयणे परिज्मडे सिया'-आचारप्रकल्पो नामाध्ययनम्-आचाराननिशीथसूत्रादिकं परिभ्रष्ट-नट-विस्मृतं स्यात्भवेत् 'कप्पइ तेर्सि' कल्पते तपा स्थविराणा स्थविर अभिप्राप्तानाम् 'संविधाण वा' संस्थापयतां पुनरधीत्य संस्मरताम् 'असंठवेत्ताण पा' मसंस्थापयतां पुनरसंस्मरतां वा 'आयरियतं जाव गणावच्छेययत्तं वा--आचार्यत्वं वा उपाध्यायत्वं वा प्रवर्तकत्वं वा स्थविरत्वं वा गणित्वं वा गणपरत्वं वा गणावच्छेदकावं वा 'उहिसिलए वा' उद्देष्टुमनुज्ञातुं वा, जीर्णस्वमहत्त्वकारणेन तेषां सूत्रधारणायाः सामाभावात् 'धारिचर वा' स्वयं पारयितुं वा | स्थविरविषये अन्न चतुर्भङ्गी यथा -
जीणों नो महान् , यस्तरुण एवं सन् जरया परिणतः, इत्येकः १। नो जीर्णः किन्तु महान्, यो वृद्धोऽपि सन् दृढशरीर इति द्वितीयः २ । जीर्णोऽपि च महानपि चेति तृतीयः ३ | नो जीर्णो नो महान् इति चतुर्थः ४ ।
भयं चतुर्थो भगः शून्यः । शेषाणां तु प्रयाणामेकतरो न शक्नोति संस्थापयितुमिति तस्याचारप्रकल्पो नामाभ्ययनं परिभ्रष्टं मवेदिति कल्पेत तादृशस्यासंस्थापनेऽपि भाचार्यादिपदमुदेष्टु वा प्रारयितुं वेति ॥ सू० १७ ॥
सूत्रम्-पेराणं थेरभूमिपचाणे आयरपकप्पे णाम अज्मयणे परिभट्टे सिया कप्पा तेर्सि सैनिसण्णाण वासंतुयाण वा उत्ताणयाण वा पासल्लियाण का आयारपकप्पे नाम बजायणे दोच्चपि तच्चपि पडिपुच्छिचए वा पडिसारेत्तर वा ॥२०१८॥