________________
माध्यम् उ० ५ सू० ११-१३ प्रवर्तिनीमरणे निर्घन्ध्या विवरणविधिः १३॥ कप्पइ एगराइयाए पडिमाए जणं जणं दिसं अन्नाश्रो साइम्मिणीओ विहरंति ते पण तं गं दिसं उवलित्तए, नो से कप्पइ तत्व विधारवत्तिय वत्यए कप्पइ, से तत्य कारणवत्तियं वत्थए, तसि च ण कारगंसि निष्ट्रियसि परा वएज्जा वसाहि अज्जो ! पगराय या दुरायं घा, एवं से कप्पइ एगरायं वा दुरायं वा वत्यए, नो से कप्पड़ परं एगरायाओ वा दुरायाओ या वथए, जं तत्थ परं एगरायामओ वा दुरायाओ वा वसइ से संतरा छेए वा परिहारे पा ॥ सू० ११ ॥
छाया प्रामानुप्रामं द्रघन्ती निर्मन्थी च यो पुरतः कृत्वा धिहरेत् सा चात्य विष्वग्मवेत् अस्ति चाऽत्र काचित् उपसंपदा सा उपसंपसन्या, नाऽस्ति चात्राऽम्या उपसंपदा तस्याश्चात्मनः कल्पोऽसमाप्तः पवं तस्याः कल्पते पकरात्रिश्या प्रतिमया यां स्थलु या बलु विशमन्या सार्मिण्यो विहरति तांबलु तां खलु दिशमुपलातुम् , मो तस्याः करूपते तत्र घिहारप्रत्ययं वस्तुम् , कल्पते तस्याः तत्र कारणप्रत्ययं षस्तुम् तस्मिान कारणे निष्ठिते परावदेत् वस आर्य ! पकरात्र या द्विरात्र वा पर्व तस्याः कापते पकरात्र या द्विरात्र वा वस्तुम् , नो तस्याः कल्पते परमेकराधावा हिराबाहा वस्तुम, यत् तत्र परमेकरात्रामा द्विरात्राचा वसत्ति तस्याः सान्तरात् छेदोघा परिदारोवा। सू०१३।।
भाष्यम्--'गामाणुगाम' प्रामाद्नामान्तरम् एकस्मात् मामादपरं प्रामम् 'दइज्जमाणा णिग्गंथी य द्रवन्ती बिहारं कुर्वन्ती निर्मन्धी च 'जं पुरओ काउं विहरेज्जा' यामधिष्ठात्री प्रतिनी पुरतोऽने कृत्वा विहरेत् यस्या निश्शायां विहरदित्यर्थः । शेषं सर्व व्याख्यानं चतुथोंदेशगतैकादशसूत्रवदेव स्त्रीलिङ्गव्यत्ययेन कर्त्तव्यम् ॥ सू० ११ ॥
सूत्रम्-चासावासं पज्जोसरिया णिग्गंधी यजं पुरओ काउं विहरइ सा आइच्च वीसंमेजा अस्थि य इत्थ काइ अन्ना उपसंपणारिक्षा उपसंपज्जियन्वा, नत्यि य इत्य काइ अन्ना उपसंपणारिहा तीसे य अप्पणो कप्पाए असमत्ते कप्पह से एगराइयाए पडिमाए जणं जणं दिसं अन्नाभो साहम्मिणीओ विहरंति तं गं तं गं दिसं उबलित्तप, नो से कप्पइ तत्य विहारवत्तियं वत्थए, कप्पइ से तत्थ कारणवत्तियं वत्थए, तसि चणं कारणंसि निहियसि परा वएज्जा वसाहि अज्जो ! एगरायं वा तुराय वा, एवं से कप्पइ एगरायं वा दुरायं वा वस्थए, नो से कप्पइ परं एगरायाओ वा दुरापाथो बा बत्थए, जं तत्थ परं पगरायाभो वा दुरायाओ वा बसइ से संतरा छेए वा परिहारे वा ॥ १२ ॥
छाया-ववर्ष पर्युपिता निम्रन्थी व यां पुरतः कृत्वा विहरति सा माइत्य विश्वग् भवेत् अस्ति चाऽत्र काश्चित् अन्या उपसंपदहा सा उपसंपत्तव्या, नाऽस्ति मात्र काचिदम्या उपसंपदहां तस्याश्चात्मनः कपोऽसमाप्तः कल्पते तस्या पकरात्रिपया प्रतिमया यां बलु