________________
nnnnnnnnnnxxnnn
व्यवाहारसूत्र वच्छेदिन्य आरमचतुर्थाः आत्मचतुर्थाः सर्वाः, तदा सर्वा अपि पर्यायज्येष्ठाया उपसम्पत्त्वेन परस्परं मिलित्या ऋतुबद्धकाले विहारं कर्तुं शक्नुवन्तीति भावः ॥ सू० ९ ॥
अथ प्रात्मचतुर्थानां बहूनां प्रवर्तिनीनाम् मात्मएञ्चमाना बहूनां गणावच्छेदिनीनां वर्षासमये वासानुज्ञा दर्शयति-से गामंसि ना' इत्यादि ।
सूत्रम्-से गामसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडं सि बा कबडंसि वा मडंबसि वा पट्टणंसि वा दोणमुहंसि वा आसमंसि वा संवाहंसि वा संनियेससि वा बहणं पदचिणीणं अप्पचउत्थीणं, बहूणं गणावच्छेइणीण अप्पपंचमाण कप्पा वासावासं वस्यए अन्नमन्ननिस्साए ॥सू० १०॥
छाया-अथ प्रामे वो मग या मिाम पा राजधानी वा संटे या कर्षटे वा मडम्बे चा पत्तने वा द्रोणमुखे बा आश्रमे वा संबाहे या सनिषेशे वा बहूनां प्रचतिनीनामामचतुर्थानाम्, बहना गणापच्छेदिनीनामात्मपश्यमानां कल्पने वर्षावास वस्तुमन्योन्य.. निश्रया ॥ सू० १० ॥
माण्यम्-'से गामसि वा' अथ ग्रामे वा 'नगरंसि वा नगरे वा 'निगमंसि वा निगमे वा 'रायाणीप वा राजधान्यां वा 'खेडसि वा' खेट वा 'कम्बईसि वा' कर्बटे वा 'मडसि वा मइम्बे वा 'पट्टणासि वा पत्तने वा पट्टने वा 'दोणमुइंसि वा द्रोणमुखे वा 'आसमंसि वा आश्रमे वा 'संवाईसि वा' संबाहे वा 'संनिसंसि बा' सन्निवेशे वा अत्राऽपि 'गामंसि वा' इत्यारम्य 'सनिवेसि वा' इत्यन्तपदानामाः विस्तरतः चतुर्थीदेशके नवमसूत्रे प्रदर्शिताः तादृशेषु प्रामादिषु इत्यर्थः 'बहूर्ण पवत्तिणीणं अपचउत्थाणं' बइनामनेकासा प्रवर्तिनीनामात्म चतुर्थानां, तथा 'परणं गणावच्छेइणीणं अप्पयंचमाणं' बस्नामनेकासां गणावश्लेदिनीनामात्मपञ्चमानाम् 'कप्पइ चासावासं वस्थए' कल्पते वर्षावासं वस्तुम् मन्योऽन्यनिश्या परस्परोपसंपदा लघुज्येष्ठपर्यायमर्यादया परस्परं - मिलित्वा सासामनेकासां प्रवत्तिनांगणावच्छेदिनीनां वर्षावासे वस्तुं कल्पते ॥ सू० १० ॥
पूर्व संयत्या ऋतुबद्धकालविहरणविधिः वर्षावासविषिश्च प्रदर्शितः, विहन्याच तस्याः प्रयत्तिनी कदाचित् कालघर्म प्राप्नुयात् तदा किं कर्त्तव्यमिति तद्विधि प्रदर्शयति-'गामाणुगाम दूइज्जमाणा' इत्यादि ।
सूत्रम्-गामाणुगाम दुइज्जमाणा णिग्गंधी य ज पुरओ काउं विहरेज्जा सा य आहच्च चीसंभेज्जा अस्थि य इत्य काइ अन्ना उवसंपज्जणारिहा सा उवसंपज्जियव्वा, नस्थि य इत्थ काइ अन्ना उपसंपज्जणारिशा तीसे य अप्पणो कप्पए असमत्त एवं से