________________
भाष्यम् उ०५९०९-१० बहुपचिन्यादीनां हेमन्तप्रोत्रमवर्षावासनिवासविधिः १३१
अन्न द्वितीयचतुर्थसूत्रयोरय भावः-- संयतीनां ऋतुबद्धकाले सप्तकः समाप्तकल्प इति ऋतु. बद्धकाले प्रवत्तिन्या आत्मतृतीयायाः गणावच्छेदिन्याचाऽऽत्मचतुर्थाया विहरणं कल्पते इत्युकं तत् ऋतुबद्धकाळे प्रवर्तिनीगणावच्छेदिन्योः सप्तकरूपस्य समाप्तकल्पस्य सद्भावादुक्तम् ।
षष्टाष्टमसूत्रयोरय भावः-संयतीनां वर्षाकाले नवकः समाप्तकल्पो भवतीति वर्षाकाले प्रवत्तिन्या भामचतुर्थायाः, गणावच्छेदिन्या चात्मपञ्चमायाः स्थातुं कल्पते इत्युक्तं तत् नवकरूपस्य समाप्तकल्पस्य सद्भावादुफमिति ।। सू० ८॥
अथ प्रवर्तिनी गणावच्छेदिनीना बहुत्वमधिकृत्य हेमन्तप्रीष्मकाले प्रामादिषु विहरणविधिमाह'से गामंसि वा इत्यादि।
सूत्रम्-से गामंसि वा नगरंसि वा निगमंसि वा रापहाणीए वा खेडंसि वा कन्नडसि वा मंडसि वा पट्टणं सि वा दोणमुहंसि वा आसमंसि वा संबाहसि या संनिवेसेसि वा वहणं पवत्तिणोणं अप्पतझ्याणं, बहूणं गणावच्छेदणीणं अप्पचउत्योणं कप्पा' हेमंतगिम्हासु चारए अन्नमन्ननिस्साए ॥ सू०९॥
छाया-अय प्रामे वा नगरे चा निगमे वा राजघान्यां वा खेटे घा कर्बटे वा महम्मे था पत्तने या द्रोणमुखे वा आश्रमे वा संशाहे वा संमिवेसे वा बहुमा प्रयन्तिनीनाम् भात्मवतीयानाम्, बहूनां गणावश्छेदिनीनामस्मचतुर्थानां करूपते हेमन्तप्रीष्मयोधरितुः मम्योऽन्यभिप्रया । सू. ९॥
भाष्यम्---'से गामसि या' इति । 'से' अथानन्तरम् एकेकस्याः प्रवसिंन्या: पद्धकाले विहरणप्रतिषेध-विधिकथनानन्तरम् गामसि वा' ग्रामे वा 'नगरसि वर नगरे वा 'निगर्भसि वा निगमे या 'रायवाणीए वा" राजधान्यां वा 'खेडसि वा खेटे वा 'कबसि वा कीटे वा 'महंसि वा' मडम्बे वा 'पत्तणं सिवा' पत्तने वा पट्टने वा 'दोणमुहंसि वा' द्रोणमुखे वा 'आसमंसि वा' आश्रमे वा 'संबाइंसि वा' संबाहे वा 'संनिवसंसि वा संनिवेशे वा चतुर्थीद्देशकनपमसूत्रोकार्थविशिष्टेषु प्रामादिषु 'बहूर्ण पवत्तिणीणं' बहूनामनेकासाम् एकद्वित्रिप्रभृतीनां प्रवर्तिनीनां 'अप्पतश्याणं' आरमतृतीयानां सहायकद्वययुक्तानाम् । 'बर्णगणावच्छेदणीणं' बहूनाममेकासाम् पकरित्रिप्रभृतीनां गणावश्छेदिनीनाम् 'अप्पाउन्यीण आस्मचतुर्थानाम् आरममा च चतुःसंख्यायुक्तानाम् 'कप्पद हेमंतगिम्हासु' कल्पते हेमन्तग्रीष्मयोः ऋतुबद्धकाले इत्यर्थः 'चारप' चरितुं विहर्तुम् तच्च 'अन्नमन्ननिस्साए अन्योऽन्यनिश्रया परस्परोपसंपदा परस्परं समानतया मिलित्वा पर्यायग्येष्ठां पुरस्कृत्य ततस्तदाज्ञया विहां कल्पते लासामित्यर्थः । यदा खल्ल मनेकाः प्रवत्तिन्यो मात्मतृतीया आत्मतृतीयाः सर्वाः, अनेका गणा