________________
म्यवहारमा बासं कर्तुम् | यदा खलु प्रवर्तिनी यात्मचतुर्था भवति तदैव तस्या चातुर्मास्पं का कल्पते न तन्यूनाया इति भावः ।। सू० ६॥
गणावच्छेदिन्या वर्षावाससूत्रद्ये प्रथम निषेधसूत्रमाह--'नो कप्पह' इत्यादि । सूत्रम्--नो कणा गणानच्छेदणीप गएनउत्थीप वारणानास बस्थए । सू० ७ ॥ छापा- नो कल्पते गणाबच्छेदिन्याः आत्मचतुर्थायाः वर्षावास बस्तुम् ॥ सू. ७॥
भाष्यम् - 'नो कप्पड़' नो कल्पते 'गणावच्छेइणीए अप्पचउत्पीए' गणावच्छेदिन्याः मात्मचतुर्थायाः मारमना सह चतुःसंख्य कायाः 'पासावासं बत्थर' वर्षावासं वस्तुं वास कर्नम् यदा खलु गणावच्छेदिनी चतुःसंख्याविशिष्टा भवेत् तदा तस्मा गर्माकाले बालो कल्पनीयो भवतीति भावः । सू०७॥
अथ द्वितीयं गणावच्छेदिन्या वर्षावासे विधिमाह-'कप्पइ' इत्यादि । सूत्रम् – कप्पइ गणापच्छेइणीए अप्पपंचमाए वासावासं पत्यए ॥ सू०८ ॥ छाया - कल्पते गणायच्छेदिन्याः आत्मपञ्चमायाः पर्षावासं वस्तुम् ॥ सू० ८।
भाष्यम्--'कप्पई' कल्पते 'गणावच्छेइणीए' गणाचच्छेदिन्याः 'अप्पपंचमाए' आत्मपञ्चमायाः आत्मना स्वेन सह पञ्चत्वसंख्याविशिष्टायाः 'वासावास वत्यए' वर्षावास वर्षाकालं यावत् वस्तुं वार्स कतुम् | यदा खल्ल माणावण्छेदिनी भात्मपञ्चमा भवेत् तदेव वर्षाकाले वासं कत शक्रोसि न तु ततो न्यूना ।
इदमुक्तं भवति -पषु अष्टम्स सूत्रेषु प्रथम सूत्रं प्रवर्तिन्या हेमन्तमीष्मयोरात्मद्वितीयाया विहरणनिषेधपरकम् १। द्वितीयमात्मतृतीमाया विहरणविधिपरकमिति प्रवर्तिनीमधिकृत्य हेमन्तग्रीष्मविषयकं सूत्रद्वयम् २ | तृतीयं मूत्रं गणावच्छेदिन्या आत्मतृतीयाया हेमन्तप्रीष्मयोर्विहरण. निषेधपरकम् ३ । चतुर्थ मूत्रमात्मचतुर्याया विहरणविधिपरकमिति गणावच्छेदिनीमधिकृत्य हेमन्तग्रीष्मविषयकं सूत्रद्वयम् ४ । पञ्चमं सूत्र प्रवर्तिन्या आत्मतृतीयायाः वर्षावासनिषेधपरकम् ५। षष्ठमात्मचतुर्था या वर्षावासविधिपरकमिति प्रवर्तिनीमधिकृत्य वर्भावासविषयकं सूत्रद्वयम् ६ । सप्तमं सूत्रं गणापन्छेदिन्या प्रारमचतुर्थाया वर्षावासनिषेधपरकम् ७ । मष्टम चात्मपञ्चमावा वर्षावास विधिपरकमिति गणावच्छेदिनीमधिकृत्य वर्षावासविषयकं सूत्रयम् । इस्पष्टानां सूत्राणां निष्कर्षः ॥