________________
माप्यम् ० ५ सू०३-८
साधीनां हेमन्तप्रीष्मवर्षावासनिवासविधिः १२९ सूत्रम् -नो कप्पइ गणावच्छेइणीए अप्पतइयाए हेमन्त गिम्हास चारए । ०३॥ छाया--नो कल्पते गणावश्छेदिन्याः आत्मतृतीयायाः हेमन्तप्रीष्मयोश्चरितुम् ॥ २०३।
भाष्यम् --'नो कप्पइ' नो कल्पसे 'गणावच्छेदणीए' गणावच्छेदिन्याः 'अप्पतइयाए' मात्मतृतीयायाः सहायिकाइययुक्तायाः हेमंतगिम्हासु' हेमन्तीमयोः शेषकाले इत्यर्थः 'चारए' चरितुं विहर्तुम् । सहायिकाद्वयायुकाऽपि गणावच्छेदिनी हेमन्ते ग्रीष्मे च विहन्तुं न शक्नोति इति भावः ।। सू० ३ ॥
गणावच्छेदिन्याः कथं कल्पते ? इस्याह– 'कप्पइ' इत्यादि । सूत्रम्--कप्पइ गणापच्छेइणीए अप्पचउत्थीए हेमंतगिम्हास चारए ॥ सू० ४ ॥ छापा-करपते गणायच्छेदिन्याः आत्मचतुर्थायाः हेमन्तप्रीष्मयोश्चरितुम् ॥ ४॥
भाष्यम्---'कप्पड़ गणावच्छेदणीए' कल्पते गणावच्छेदिन्याः 'अप्पचउत्थीए' आरमचतुर्थायाः आत्मना स्वेन चतुर्थसंख्याविशिष्टायाः सहायक श्रमणीत्रय सहितायाः 'हेमन्तगम्हासु' हेमन्तप्रीष्मयोः 'चारए' चरित विदर्भम् । यदा स्खल गणावच्छेदिनी आत्मना सह चतुर्थसंख्या विशिष्टा भवेत् एका स्वयम् सहचारिण्यस्तितस्तदा गणावच्छेदिन्या हेमन्तग्रीष्मकाळे तस्याः विहारः कल्पते इति भावः ॥ मू. ४ ॥
अथ प्रवर्त्तिन्या वर्षावाससूत्रद्वये प्रथमनिषेधसूत्रमाह—'नो कप्पइ' इत्यादि । सूत्रम्--नो कप्पई पत्तिणीए अप्पतइयाए वासावासं वस्थए ॥ ० ५॥ छाया-नो कल्पते प्रवर्तिन्या आत्मतृतीयायाः वर्षावास घस्तुम् ॥ सू० ५ ॥
भाग्यम्--'नो कपई नो कल्पते 'पत्तिणीए अप्पतइयाए' प्रबत्तिन्याः आत्मतृतीयायाः आत्मना सह तृतीयायाः एका स्वयम् हे च सहकारियो एतादृदयाः 'चासा. वास' वर्षावासं वर्शकाले 'वत्थर' वस्तु वासं कर्नुम् आत्मतृतीयायाः प्रवत्तिन्या वर्षासमये वासं कत्तं न कल्पते इति भावः ।। सू० ५ ॥
अथ द्वितोयं प्रवर्तिन्या वर्षावासे विधिस्त्रमाह– 'कप्पई' इत्यादि । सूत्रम्--कप्पइ पवत्तिणीए अप्पचउत्थीए वासात्रासं वत्थए । २०६॥ छायाकल्पते प्रवत्तिन्या आत्मचतुर्थायाः वर्षाधासं वस्तुम् ॥ सू० ६॥
भाष्यम्--'कप्पई' कल्पते 'पवत्तिणीए अप्पचउत्थाए' प्रवत्तिन्याः आत्मचतुर्थायाः आत्मना स्वेन सह चतुर्थसंक्ष्याविशिष्टायाः 'वासावासं वत्थए' वर्षावासे चातुर्मास्ये वस्तुं
१४