________________
|| अथ पञ्चमोद्देशः प्रारभ्यते-- भ्याखात चतुर्थोद्देशकः, सम्प्रति पञ्चमोदेशको व्याख्यायते, तत्र पूर्व चतुर्थोद्देशकस्य चरमसप्तमूख्यामेकतो विहरतां भिक्षुप्रभृतीनां यथाराग्निकमर्यादा प्रतिपादिता । अत्र पञ्चमोदेशके प्रवतिनीप्रमृतीनां ऋतुबद्धकालविहरणवर्षाकालनिवासपरको मर्यादामाह- तन्त्र भाष्य कारो द्वयोरदेशयोः सम्बन्धप्रतिपादनार्थ गाथामाइ - एगविदारे' इत्यादि । गाथा-- एगविहारे वुत्ता, भिक्खुयमाईण वसणमज्जाया ।
उउवद्धाइम वुच्चइ, परसिणीए य सा चेव ॥१॥ छाया-पकविहारे प्रोक्ता, भिक्षुकादीनां घसनमर्यादा ।
ऋतुबद्धाविपु मोन्यते, प्रतिन्याश्च सैष ॥ १॥ भाष्यम्--पूर्वम् ‘एगविहारे' इति एकतो विहारे एकत्र संमील्य विहरणे भिक्षुकादीनां भिक्षकगणावच्छेदकाचार्योपाध्यायानां वसनमर्यादा यथारात्निकत्वेन पकत्र वासमर्यादा प्रोका, अत्र निर्ग्रन्थानन्तरं निम्रन्थीनां प्रसङ्ग इति पञ्चमोदेशके ऋतुबदादिपु ऋतुबद्धकाले हेमन्तग्रीष्मयोहिरणे नादिशब्दाइ वर्षागसे नजदणि साहन्यिाः चकाराद् गणावच्छेदिन्याच सेवेत्ति मर्यादा विहरणस्य निवासस्य च मर्यादा प्रोध्यते, एप एव चतुर्थीदेशकान्तिमसूत्रैः सहास्य पञ्चमोदेशकादिसूत्राणां सम्बन्धः | भनेन सम्बन्धेनायातस्यास्य पञ्चमोद्देशकस्येदमादिमं सूत्रम्-'नो कप्पड़ पवित्तिणीए' इत्यादि ।
सूत्रम्-नो कप्पइ पवत्तिणीए अप्पविझ्याए हेमंतगिम्हार चरिए । सू० १॥ छाया–मो कल्पते प्रबर्सिन्या आत्मद्वितीयायाः हेमन्तप्रीष्मयोश्चरितुम् ।। सू. १॥
भाष्यम्--'नो कप्पई' नो नैव कल्पते 'पवत्तिणीप' प्रवर्तिन्याः प्रवत्तिनीपदधारिण्याः श्रमण्याः 'अप्पविदयाए आत्मद्वितीयायाः आत्मना स्वेन सह द्वितीयायाः 'हेमन्तगिम्हामु हेमन्तप्रीष्मयोः हेमन्तकाले ग्रीष्मकाले चाष्टमासरूपे 'चरिए' चरितुं विहर्तुम् ।। सू० १॥
कथं कल्पते । तत्राइ–'कप्पई' इत्यादि । सूत्रम्-कप्पइ पवत्तिणीए अप्पतझ्याए हेमन्तुगिम्हासु चारए ॥ सू० २ ॥ छाया- कल्पसे प्रत्तिन्या आत्मतृतीयायाः हेमन्तप्रीष्मयोश्चरितुम् ॥ सू. २॥
भाष्यम्----'कप्पइ पत्रत्तिणीए' कल्पते प्रवर्तिन्याः 'अप्पतइयाए' आत्मतृतीयायाः आत्मना सह त्रित्वसंख्याविशिष्टायाः एका स्वयम् ३ च सहकारिण्यौ इत्यर्थः तादृश्यास्तस्याः 'हेमन्तगिम्हास' हेमन्तपोष्मयोः 'चारए' चरितुम् ।। सू. २॥