________________
भाष्यम् उ० ४ सू० छ
तुदेशकसमाप्तिः १२७
उझाया' इति बहूनामाचार्याणां बहूनामुपाध्यायानां च यथाशत्निक मर्यादया विहतु कल्पते ॥ सू० ३१ ॥ एवमेव 'बहवे भिक्खुणो, बहवे गणात्रच्छेयया बढ़ने आयरियउवज्झाया' इति बहवो भिक्षुकाः, बहवो गणावच्छेदकाः, बहवः आचार्याः, बहवः उपाध्यायाश्च पते सर्वे मिलित्वा एकतो विहरन्ति तदाऽपि तेषां यथोचितां रात्निमर्यादांबुज्येष्ठादिरूपां मर्यादां स्वीकृत्यैव विहतु कल्पते नान्यथा । इति सूत्रषट्रकस्य भाव इति ।। सृ० ३२ ।।
इति श्री विश्वविख्यात - जगवल्लभ- प्रसिद्ध वाचक - पञ्चदशभाषाक लितललितकला पालापकप्रविशुद्ध गद्यपथनैकग्रन्थनिर्मापक - वादिमानमर्दक- श्री शाहू छत्रपति कोल्हापुरराजप्रदत्त"जैनाचार्य” – पद भूषित - कोल्हापुरराजगुरु - बालाचारि - जैनाचार्य - जैनधर्म - दिवाकर - पूज्यश्री - घासीलालवतिविरचितायां व्यवहारसूत्रस्य " भाष्यरूपायां व्याख्यायां चतुर्थ उदेशकः समाप्तः ॥१४॥