________________
म्यवहार प्रक्रियारूपं तेन यो व्यवहरति स जीतव्यवहारी, यः पूर्वाचार्य परम्परामनुसृत्य प्रायश्विशादि ददाति स जीतव्यवहारी कथ्यते ५ ।
एषु पञ्चसु मध्ये एफैकाभावे उत्तरोत्तरेणाऽऽलोचना प्रहीतव्येति प्रदर्शयति-'जत्येव तत्य' इत्यादि, 'जत्थेष तत्थ आगमे सिया आगमेण ववहार परवेजना' यत्रैव यन्त्र स्थाने भागमः भागमव्यवहारी भवेत् तन्त्र स्थानविशेपे मागमेन आगमव्यवहारिणा व्यवहार प्रस्थापयेत, तत्र व्यवहानिर्णयमागमव्यवहारिणैव कारयेत्-आगमव्यवहारिपार्च पव मालोचनां गृहीयादिति भावः । मागमन्यवहारिणो जिनेन्द्राणामाज्ञमैव यथावस्थित व्यवहारं व्यवहरन्ति फिन्तुनाधिकं न न्यूनम् , तेषां रागद्वेषविनिर्मुक्तत्वात् । उक्तञ्च
"से आगमवहारी, इचंनि जे रागदोसनिम्मुक्का ।
जिणवरआणाए जे, क्यहारं ववहरंति जातत्थं" ॥१॥ छाया - भागमव्यवहारिणो, भवन्ति ये रागद्वेषनिर्मुक्ताः।।
जिनपराशया ये व्यवहार व्यबहरन्ति यथातथ्यम् ॥१॥ इति । अतः प्रथमं तेषां पार्वे व्यवहारं प्रस्थापयेदिति । 'नो तत्थ आगमे सिया' अथ च यत्र नो आगमः-भागमत्र्यवहारी न स्यात् न भवेत् तदा 'जहा से तत्थ मुए सिया' मथ यथा तत्र श्रतम्-श्रतम्यवहारी भवेत् तदा 'मुपणं ववहारं परवेज्जा' अतेन श्रुतव्यवहारिणा व्यवहारं प्रस्थापयेत् श्रुतन्यवहारितः प्रायश्चित्तं गृह्णीयादित्यर्थः । 'नो से तस्थ सुए सिया' अथ नो तत्र श्रुतम्-श्रुतव्यवहारी स्यात् किन्तु 'जहा से तत्य आणा सिया' यथा तत्राज्ञा स्यात् यदि श्रुतव्यवहारी न भवेत् किन्तु -भाज्ञाव्यबहारी भवेत् तदा 'आणाए क्वहारं पट्टवेज्जा' आज्ञया आज्ञाव्यवहारिणा व्यवहारं प्रस्थापयेत् आज्ञाव्यव हारिद्वारा प्रायश्चित्तं गृह्णीयादित्यर्थः । 'नो से तस्थ आणा सिया जहा से तत्थ धारणा सिया' अथ नो तबाऽऽजा स्यात् अथ यथा तत्र धारणा स्यात् , यदि कदाचित् यत्राज्ञाव्यवहारी न भवेत् किन्तु धारणान्यवहारी भवेत् तदा 'धारणाए घबहारं पट्टवेज्जा' धारणया धारणाव्यवहारिणा व्यवहारं प्रस्थापयेत् । 'नो से तत्थ धारणा सिया जहा से तत्थ जीप सिया जीएणं ववहारं पट्टवेज्जा' अथ नो तत्र धारणा धारणान्यवहारी स्यात् अथ यथा नत्र जीत-जीतन्यवहारी स्यात् तदा जीतेन जीतन्यवहारिणा व्यवहारं प्रस्थापयेत् , धारणाव्यवहारिणोऽभावे जीतव्यवहारिद्वारेणैव मालोचनाव्यवहारं कुर्यादित्यर्थः । 'पएर्षि पंचर्हि ववहारेहि ववहारं पट्टवेज्जा' एतैः - उपरिदर्शितैः पञ्चभिर्व्यवहारिभिर्व्यवहारं प्रस्थापयेत् कुर्यात् , 'तंजडा' तद्यथा-'आगमेणं मुरणं आणाए धारणाए जीएण' मागमेन १, श्रुतेन २ भाजया ३, धारणया ४, जीतेन ५ । 'जहा जहा आगमे १, गुए २, आणा ३, धारणा,