________________
wroorwearn
સરસ્વતિબહેન મણીલાલ શાહ
प आध्यम् उ०१० सू०५
श्चिविधव्यवहारनिरूपणम् २०॥ जीए' यथा यथा आगमः १, श्रुतम् २, आज्ञा ३, धारणा ४, जीतम् ५ तहा सहा वहार पहवेना' मागमध्यवहारिगोऽभाव तथा तथा तेन तेन श्रुतव्यवहार्यादिप्रकारेण व्यवहार प्रस्थापयेत् । 'से किमाहु भंते ?' भथ किमेवमाहुर्भदन्त ! हे भदन्त ! कथमेवं कथयसि यत् प्रथममागमण्यवहारिणव व्यवहारं प्रस्थापयेदिरयागमस्य प्राथम्यं ददाति ? तबाह-'आगमबलिया समणा णिगंथा' आगमबलिकाः आगम एव बलं येषां ते आगमबलिकाः आगमाधारवन्त एवं श्रमणा निर्ग्रन्था भवन्ति, आगमबलेनैव श्रमणा निम्रन्था मागमेनैव व्यवहरन्ति, मागमस्य वीर्यकरैः स्वमुखोचस्तित्वादिति । 'इच्चेयं पंचविहं ववहार' इत्येतं-पूर्वप्रदर्शितं पश्चविध पश्चप्रकारक व्यवहारम् ; 'जया जया जईि जहि यदा यदा यत्र यत्र ये ये भागमादित्यवहाणिो भवन्ति 'तया तया तहिं तईि तदा तदा तत्र तत्र-तेषां तेषां समीपे, 'अणिस्सिओवस्सियं' मनि श्रितोपश्रितं यथा स्यात्तथा कस्यापि निश्रां वर्जयित्वा-यथा अमुफस्य निश्रयाऽऽलोचना करोति तदा-स न्यून प्रायश्चित्तं दास्यतीत्येवंरूपां निनां विवर्य 'अवहरमाणे समणे णि आणाए आराइए भवई' व्यवहरन्-व्यवहारं कुर्वन् श्रमणो निम्रन्थः माशायाः- तीर्थकराज्ञाया माराधको भवतीति॥
अत्राऽऽगमादिपञ्चसु व्यवहारिपु क्रमेण व्यवहारः प्रस्थापयितव्यः, यदि व्युत्क्रमेण म्यबहरति तदा चत्वारो गुरुमासाः प्रायश्चित्तं भवति, अयं भावः-आगमे विधमाने प्रतादिभिर्व्यवहार करोति । श्रुते विद्यमाने आज्ञादिभिर्व्यवहरति । भाज्ञाव्यवहारे विद्यमाने धारणाव्यवहारं प्रस्थापयति । धारणायां विद्यमानायां जीतेन व्यवहार प्रस्थापयति । इत्येवं न्युरक्रमेण व्यवहारप्रस्थापने साधुश्चतुर्गुरुकादिप्रायश्चित्तभाग् भवतीति विज्ञेयम् । प्रधर्म मुख्यतया आगमन्यवहारिसमीपे एवालोचना कर्तव्या भवेत् । आगमव्यवहारिणोऽपि षइविधा भवन्ति तत्रापि क्रमेणैव व्यवहारः प्रस्थापनीयः, यथा प्रथम केवलज्ञानिसमीपे आलोचना कर्तव्या, स चालोचकस्य सर्वमतिचारं जानाति, न तस्य समीप माया कत्तुं शक्यते १, तदभावे मनःपर्थवज्ञानिपार्च २, तदभावेमनधिज्ञानिपार्वे ३, तदभावे चतुर्दशर्वघरसमीपे ४, तदभावे दशपूर्वधरसमीपे ५, तदभावे नवपूर्वघरसमीपे ६, आलोचना प्रोतव्या । पूर्वपूर्वाऽभावे उत्तरोतरो प्रायः । एवमने श्रुतन्यदहारादिविषयेऽपि मर्यादा बोध्या ।।
ननु यस्मिन् काले भगवन्तो गणधराः ‘ववहारे पंचविहे पन्मत्ते' इत्यादि सूत्रं निबदवन्तस्तस्मिन् कालेऽवाधितरूपणाऽऽगम आसीदेव तत्तः कस्मात् कारणात् आज्ञादयो जीतान्ता व्यवहाराः सूत्रे तैर्निबद्धाः, आगमादेव सर्वव्यवहारस भवान् , न हि सूर्यप्रकाशसत्तायां चाक्षुष्ककार्यसंपादनाय प्रदीगदीनामल्पप्रकाशानां संग्रहो ,भवति । अत्राह-तेऽवधिज्ञानादिना ज्ञातवन्तः, मत् स एतादृशः कालः समागमिष्यति यस्मिन् काले सूत्रम नागतविषयं भविष्यति आममस्य