________________
माम्यम् १० १० ल.-५
भागमादिपञ्चविधष्यवहारनिरूपणम् २४१ सिया जीएणं ववहारं पद्वषेज्जा, एएहि पंचहि ववहारे िववहारं पहवेज्जा तंजहा-आगमेणं सुरणं आणाए धारणाए जीएणं । जहा जहा आगमे मृए आणा धारणा जीए नहा तहा ववहारं पडवेज्जा । से किमाहु भंते ? आगमबलिया समणा णिग्गांथा । इच्चेयं पंचविहं वबहारं जया जया जहिं जहिं नया तया तहि तर्हि अणिस्मिोवस्सियं बवहार सवहारेमाणे समणे जिग्गंथे आणाए आराइए भवइ ।। सू० ५॥
छाया-पञ्चविधो व्यवहारः प्राप्तः तद्यथा-आगमः १. श्रुतम् २, माहा , धारणा ५. जीतम् ५, गट नागमः पात् । मनोद ना पापयेत् ।, नो अथ तबागमः स्यात् यथा अथ तत्र शुतं स्यात् श्रुतेन व्यवहार प्रस्थापयेत् २, नो अथ तत्र भुतं स्यात् यथा अथ तत्रामा स्यात् आशया व्यवहारं प्रस्थापयेत् ३, नो तबाशा स्यात् यथा अप तत्र धारणा स्यात् धारणया व्यथहारं प्रस्थापयेत् ४, मो अथ तत्र धारणा स्यात् यथा पथ तत्र जीतं स्यात जोतेन व्यवहारं प्रस्थापयेत् ५। पभिः पञ्चमिव्यवहारैर्यवहार प्रस्थापयेत् तद्यथा-आगमेन. श्रुतेन, आशया धारणया जीतेन, यथा यथा भागमः श्रुतम् माता घारणा जोतम् तथा तथा व्यवहार प्रस्थापयेत् । अथ किमाइर्भवन्त !, आगमलिकाः धमणा निर्ग्रन्थाः । इत्येतं पञ्चविधं व्यवहारम् यदा यदा यत्र यत्र तदा तदा तत्र तत्र भनिश्रितोपथितं व्यवहारं ध्ययहरन् थमणो निर्ग्रन्थः आकया आराधको भवति ॥सू०५॥
भाष्यम् –'पंचविहे ववहारे पन्नत्ते' पञ्चविधः पञ्चप्रकारको व्यवहारः, तत्र-व्यवहरतीति व्यवहारः प्रज्ञप्त:-कथितः, तमेव पञ्चविधत्वं दर्शयितुमाह-'तंजहा' इत्यादि, 'जहा' तद्यथा-'आगमे' आगमः, तत्राऽऽगच्छति प्राप्तो भवति मोक्षरूपोऽयोंऽनेन, ज्ञानदर्शनचारित्र. रूपो वाऽर्थोऽनेन इत्यागमः द्वादशाङ्गगणिपिटकरूपः साधूनां प्रवृत्तिनिवृत्तिरूपो व्यवहार इत्यर्थः, अत्र गुणगुणिनोरमेदोपचाराद् गुणेन गुणी गृह्यने तेन आगम इति आगमव्यवहारी स च केवलज्ञानी १, मनःपर्यवज्ञानी २, अवधिज्ञानी ३, चतुर्दशपूर्वधरः ४, दशपूर्वधरः ५, नवपूर्वधर. श्वेति षडेते आगमञ्यवहारिणो भवन्ति ६ ।।
एतेषु षट्मू उत्तरोत्तरं ग्राह्यः 'मए' श्रुतम् - श्रुतव्यवहारी आचारप्रकल्पानिशीथादिसूत्रधारी, अत्र श्रुतशब्देन नबादिपूर्वाणामपि ग्रहणं भवति, तेन नवपूर्वादिधरा अपि सूत्रव्यवहारिणः कथ्यन्ते २ । 'आणा' आज्ञा -आजाग्यवहारी, यथा-केचिदीतार्था आचार्यादयः दूरदेशस्थिता जवाबलक्षीणत्वेन विहृत्यागन्तुं न समर्थ भवेयुस्तपा माझया, तीर्थकराज्ञया शास्त्रद्वारा वा व्यवहरति प्रायश्चित्तादि ददाति स आज्ञाव्यवहाति । 'धारणा घारणाव्यवहारी, यो धारणया व्यवहरति स धारणाच्यवहारी, धारणा नाम गीतार्थगुर्वादिभिः कस्मैचित्तां शोधि दृष्ट्वा तद्दतां शोधि श्रुत्वा वा धार्यते सा घारणा कथ्यते तया व्यवहा धारणान्यवहारी प्रोग्यते, यथा-यः कश्चिद् गीतार्थव्यवहारी कस्मैचित् प्रायश्चित्तादि ददाति तन्त्रत्वा-तदुक्तं धारयित्वा यः प्रायश्चित्तं ददाति स धारणाव्यहारीति कथ्यते ४ । 'जीए' जीतम्-गुरुपरम्परागठ