________________
२४०
व्यवहारस
भवई' पूर्णिमायां-पौर्णमास्यां तिथौ स प्रतिमाधारी साधुः अभक्तार्थः भक्तप्रयोजनरहितः उपोषितो भवति । 'एवं खलु एसा बहरमज्झा चंदपडिमा' एवम् रक्तप्रकारेण एपा-कथितस्वरूपा वज्रमच्या चन्द्रप्रतिमा, 'अहासुत अहाफप्पं जाब अणुपालिया मवई' यथासूत्रं यथाकल्पं यावदनुपालिता भवति, एषां पदानामों यवमध्यचन्द्रप्रतिमासूत्रेऽवलोकनीयः, एवं प्रकारेण वजमध्यचन्द्र प्रतिमा निरूपिता भवति । एतावानत्र भेदो द्वयोर्यवमध्यवममध्यचन्द्रप्रतिमयोः-यत् यवमध्या चन्द्रप्रतिमा आदाववसाने च तनुका मध्ये च विपुला । वामध्यचन्द प्रतिमा तु- आदावसाने च विपुला मध्ये तनुकेति । सूत्रेऽर्थे च सति धृतिबलतपन्न पत्र यवमय्यां वज्रमध्यां च चन्द्रप्रतिमा प्रतिपयते इति विज्ञेयम् ॥ सू० ४ ॥
तिथिः दप्तिः
वज्रमध्यचन्द्रमतिमाकोष्टकम्
कृष्णपक्षे प्रति. द्वि. तृ. च, पं. प. स. भ. न. द, एका. द्वा. त्रयो. च, अमा.
। । । । । । । । । । । । । । । १५, १४, १३, १२, ११,१०,९, :, ७, ६, २, ४, ६१. ११
शुक्लसुक्षे प्रति. वि. तृ. च. पं. प. स. म. न. दश, ए. डा. यो. च, प्.
तिथि:
दत्तिः | २, ३, ४, ५, ६, ७, ८, ९, १०, ११, १२, १३, १४, १५, अभक्तार्थः ।
पूर्व प्रतिमा प्रोक्ता, प्रतिमां चागमादिव्यवहारकुशल एव पालयितुं समर्थो भवेदिति पञ्चविध व्यवहार प्रदर्शयति –'पंचविहे यवहारे पन्नते' इत्यादि ।
सूत्रम्-पंचविहे ववहारे पन्नते तंजहा-आगमे १, सुए २, आणा ३, धारणा ४, जीए ५ । जत्थेव तत्थ आगमे सिया आगमेणं ववहारं पट्टवेज्जा, नो से तस्य आगमे सिया, जहा से तत्थ सुए सिया मुएणं यबहारं पट्टवेज्जा, नो से तत्थ सुए सिया जहा से तस्थ आणा सिया आणाप ववहारं पट्ठवेज्जा, मो से तत्थ आणा सिया जहा से तत्थ धारणा सिया धारणाए ववहारं पट्टवेज्जा नो से तत्थ धारणा सिया, जहा से तत्थजीए,