________________
भाष्यम् उ०१० सू० ।
घनमध्यचन्द्रप्रतिमास्वरूपम् २३९ पगा दत्ती । मुक्कपक्खस्स पाडिवए कप्पइ दो दत्तीओ, बीयाए तिणि जाव चउद्दसीए यणरस, पुणिमाए अभत्तडे भवई । एवं खलु एसा वइरमज्या चंदपडिमा अहामुले अहाकप्पं अहामग्गं जान अणुपालिया भवइ ॥ सू०४॥
छापा-पन्यां रूदलिगः सिमानत्यानगरस्य बहुलपक्षस्य प्रतिपदि कल्पते तस्य पम्मदश बत्तीमोजनस्य प्रतिग्रहीतुम पंचदश पानकस्य, सद्विपाश्चतुष्पधादिभिराहारकांक्षिभिः यावत् नो माहरेत् । द्वितीयायां तस्य कल्पते चतुर्दश इत्तोर्मोजनस्य प्रतिग्रहीतुं चतुर्दश पानकस्य यावत् नो आहरेत् । एचं यावत् पञ्चश्याम् (अमावास्यायाम्) पका दत्तिः। शुक्लपक्षस्य प्रतिपदि करते द्वे दत्ती, द्वितीयायां तिम्रः यावञ्चतुर्दश्यां पञ्चदश, पूर्णिमायाम् अभक्तार्थो भवति । एवं खलु पपा घनमध्या चन्द्रप्रतिमा यथासूत्र यथाकल्पं यथामार्ग यावत् अनुपालिता भवति ॥ सू० ४ ।।
भाष्यम्-'यहरमझं णं चंदपडिम' बनमध्यां खलु चन्द्रप्रतिमाम् 'पडिबन्नस्स' अणगारम्स' प्रतिपन्नस्याऽनगारस्य-साधोः 'बहुलपक्सस्स' बहुलपक्षस्य कृष्णपक्षस्येत्यर्थः 'पाडिवए' प्रतिपदि-प्रतिपत्तिथौ प्रथमदिवसे इत्यर्थः, 'कप्पइ पन्नरस दत्तीओ भोयणस्म पडिगाहित्तए' कल्पते पञ्चदश दत्ती जनस्य-भक्तोदनादेः प्रतिमहातुम्, तया-'पन्नरस पाणगस्स' पञ्चदश दत्तीः पानकस्यापि प्रतिमहोतुं कल्पते, कदा ? झ्याइ--'सम्वेहि दुप्पयचउम्पयाइएहिं आहारपंखीहिं जाव गो आहारेज्जा' सर्वेषु द्विपदचतुष्पदादिषु माहारकांक्षिषु प्रतिनिवृत्तेपु यावद् नो आहरेव, पतया सूत्रोक्तया एषणया एपयन् यदि लमेत सदा-आईरेत, एतया पषणया एषयन् नो लभेत तदा नो भाइरेदिति सर्वत्रच योजनीयम् । अत्र-यावत्पदगृहीतस्य सर्वस्यापि पाठस्याओं यवमध्यचन्द्रप्रतिमास्ने विलोकनीयः ।
"बितिपाए चउह सदत्तीयो भोयणस्स पडिगाहित्तए जाव णो आहारेज्मा' कृष्णापक्षस्य द्वितीयायां तिथो द्वितीयदिवसे इत्यर्थः 'से' तस्याऽनगारस्य कापते चतुर्दश दत्तीमोजमस्य-भक्तोदनादेः प्रतिग्रहीतुम् चतुर्दश पानकस्य पानस्यापि चतुर्दशैव दत्तीः प्रतिग्रहीतुं कल्पते, तत्र यदि एतया सूत्रोक्तया पुषणया एषयन् लभेत तया- बाहरेत् यदि नो लभत तदा नो भाहरेत् , इति । एवं जाव पणरसीए एगा दत्ती' एवम्-मनेन प्रकारेण यावत् तृतीयात आरभ्य क्रमश एककोनत्वेन पञ्चदश्यां तिथौ-अमावास्यायाम् एका दत्तिहीनन्या भवति, एकां दत्ति प्रतिग्रहीतुं करूपते । तदनन्तरम् 'मुक्कपक्खस्स पाडिवए' शुक्लपक्षस्य प्रतिपत्तियों का पते साधीः दे दत्ती प्रतिग्रहीतुम्, 'बीयाए तिष्णि' द्वितीयायां तिम्रः 'जाव चउसीए पणरस यावत् तृतीयात आरम्य क्रमश एफैकवृद्धया चतुर्दश्यां तिथी पञ्चदश, 'पुणिमाए अभत्तहे