________________
व्यवहारसूत्रे
२३८
वा अस्थमा वा जोत्रेण वा वेत्रेण वा कशया वा फायमाकुट्यैत, तान् सर्वान् समुत्पन्नान् सम्यक सदेत क्षमेत तितिक्षेत मधिसहेत ॥ सू० ३ ॥
भाष्यम् - इरमज्यं णं चंदपडिमं' वज्रमध्यां खलु चन्द्रप्रतिमाम्, तत्र वज्रस्येव मध्यं यस्याः सावत्रमध्या चन्द्राकारा - चन्द्रतुल्या प्रतिमा- यन्त्रमध्यचन्द्रप्रतिमा, वजवद मादौ मन्ते स्थूला मध्ये तनुकेत्यर्थः । कृष्णपक्षचन्द्राऽनुसारित्वात् चन्द्रानुसारिणी भवति ।
"
,
अयं भावः - वन्नमध्यचन्द्रप्रतिमायां कृष्णपक्ष मादौ कियते तत एवं भावना- कृष्णपक्षस्य प्रतिपत्तिथौ चन्द्रविमानस्य चतुर्दश कला दृश्यन्ते, द्वितीयायां चन्द्रविमानस्य त्रयोदश कला दृश्यन्ते, तृतीयायां द्वादश यावत् चतुर्दश्याम् एकैव कन्द्रा दृश्यते, अमावास्यायां तु एकापि कला चन्द्रविमानस्य न दृश्यते । ततः पुनरपि शुक्लपक्षस्य प्रतिपदि चन्द्रविमानस्यैका कला दृश्यते द्वितीयायां वेश्येते दीपानां विना कला एवं यावत् पञ्चदश्यां पञ्चदशाऽपि कला दृश्यन्ते । तदयं मासः आदौ अवसाने च पृथुलो मध्ये तनुकः, वन्नमपि आदावन्ते चविपुत्रं मध्ये तनुकम् । एवंप्रकारेण श्रमणोऽपि भिक्षां गृह्णाति कृष्णप क्षस्य प्रतिपदि चतुर्दश, द्वितीयायां त्रयोदश तृतीयायां द्वादश यावत् चतुर्दश्यामेकैव, अमावास्थायाम् उपोषिलो भवति । ततः पुनरपि शुक्लपक्षस्य प्रतिपदि एक भिक्षां गृह्णाति, द्वितीयायां द्वे भिक्षे, तृतीयायां तिस्रो भिक्षाः यावत् पञ्चदश्यां पश्चदश । तत एषा कृष्णपक्षगत चन्द्राकारतया चन्द्रप्रतिमा आदावन्ते च विपुलतया मध्ये च तनुतया वज्रमध्योपमितमध्यभागा इति वज्रमध्यचन्द्रप्रतिमा भवतीति । एतादृशीं वज्रमध्यचन्द्रप्रतिमाम् 'पडित्रन्नस्स' प्रतिपन्नस्य 'अणगारस्स' अनगारस्य साधोः 'णिच्चे मार्स वोसकाए' नित्यं मासं मासपर्यन्तं व्युत्सृष्टकाये - परित्यक्तपरिकर्मणि कार्य अत एव 'चियत्तदेहे ' व्यक्त देहे त्यतात्मभावे देद्दे अनयोर्द्वयोः पदयोः सविस्तरमथ यवमध्य चन्द्रप्रतिमासूत्रे विलोकनीयः एतादृशे देहे 'जे कई परीसहोवसन्गा समुप्पज्जंति' ये केचित् परीपद्दोपसर्गाः शरीरविघातकाः परीषा: उपसर्गाच समुत्पद्यन्ते समागच्छन्ति तान् सर्वान् एव सोऽधिस हैतेव्यत्रिमेण सम्बन्धः। ते के परोपोपसर्ग इति तानू नामग्राहं दर्शयितुमाह – 'तंजहा' इत्यादि, तद्यथा - 'दिव्त्रा वा माणुस्सगा ना तिरिक्खजोणिया वा' इत्यादि, शेषं सर्वे सूत्रं यवमध्यचन्द्रप्रतिमाचद् व्याख्येयम् ॥ सू० ३ ॥
पूर्वं वनमन्यचन्द्रप्रतिमायाः स्वरूपं प्रदर्शितम्, सम्प्रति तस्याः पालनप्रकारः प्रदर्श्यते'arti oणं' इत्यादि ।
सूत्रम् - वरमज्झणं चंद्रपडिमं पडिवन्नस्स अणगारस्स बहुलपक्खस्स पाडिवए sts पन्नास दत्तीओ भोगणस्स पडिगाहितए पन्नरस पाणगस्स, सन्चेर्हि दुप्पथच उप्पा आहारकंग्वीहि जान णो आहारेज्जा | बितियाए से कप्पड़ चउद्दस दसीओ मोयणस्स, चउद्दस पाणगस्स पडिगाद्दिचए जाव णो आहारेज्जा । एवं जाव पणरसीए