________________
हत्कापसूत्र छाया-आचार्योपाध्यायश्व इच्छेत् अन्यम् आचार्योपाध्यायम् उद्देशयितुम् नो तस्य कल्पते आचार्योपाध्यायत्वम् अनिक्षिप्य अन्यम् माचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य आचार्या पाध्यायत्वं निक्षिप्य अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, नो तस्य कल्पते अनपृच्छथ भाचार्य चा यावत् गणावच्छेदकं वा अन्यम् आचार्योपाध्यायम् उहे. शयितुम् कल्पते तस्य आपृच्छय आचार्य वा यायस् गणावच्छेदक वा अन्यम् आच योपा. भ्यायम् उद्देशयितुम् । तेत्र तस्य पितरेयुः पयं तस्य कल्पते अन्यम् आवायोपाध्यायम् उद्देशयितुम्, से च तस्य नो वित्तरेयुः पवं तस्य नो कल्पते अन्यम् प्राचार्योपाध्यायम् उद्देशयितुम्, नो तस्य कल्पसे सेवा कारणम् अदीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य तेयां कारण दीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम् ॥ २० २८ ।। __चूर्णी---'आयरियउवज्झाए य' इति । इदं सर्व सूत्रम् गणावच्छेदकपदस्थाने आचार्योपाध्यायपदं संनिवेश्य गणावच्छेदकसूत्रबदेव व्याख्येयम् ।। सू० २८॥
पूर्वमन्याचार्योपाध्योदेशनविधिस्क्तः, सम्प्रति कालगतमिक्षोः परिष्ठापनविधिमाह'भिक्खू य राभो वा' इत्यादि ।
सूत्रम् -भिक्खू य राओ वा वियाले वा आइच्च वीमुंभिज्ना, तं च सरीरगं के वियावच्चकर भिक्खू इच्छिना एगते बहुफासुए थंडिले परिदृवित्तए, अस्थि य इत्य केइ सागारियलतिए उचगरणजाए अचित्त परिहरणारिहे कप्पड़ से सागारियकर्ड गहाय तं सरीरंग एगंत बहुफासए थंडिले परिहवित्ता तत्थेव उवनिक्खियन्चे सिया॥२०२९।।
छाया - भिक्षुश्च रात्री वा यिकाले वा आहत्य विष्यग्भवेत् तच्च शरीरक कश्चिद् वैयावृत्य करो भिक्षुः इच्छेत् एकान्ते यहुप्रासुके स्थण्डिले परिष्ठायितुम्, अस्ति चात्र किश्चित् सागारिकसत्कम् उपकरणजातम् अचित्तम् परिहरणाईम्, कल्पते तस्य सागारिककृतं गृहीत्वा तत् शरीरकम् पकान्ते बहुप्रासुके स्थण्डिले परिष्टाप्य तवैव उप. निक्षेप्तव्यं भवेत् ॥ ० २९।।
चूणी-'भिक्खू य' इनि । भिक्षुश्च सामान्यश्रमणः, चकाराद् आचार्योपाध्यायादिश्च रात्रौ वा सन्ध्याकालानिरिक्तरजन्याम् विकाले वा संध्यासमथे सायंकाले आइत्य-कदाचित धीसंमिज्जा' इति विष्वग्मवेत् शरीराद मात्मा पृथम् भवेत् कालधर्म प्राप्नुयात् नियेतेत्यर्थः सच्च शरीरकं मृतदेहं कश्चित् समीपस्थी चैयाबृत्यकरः तस्य सेवाशुश्रूषावर्ती भिक्षुः इच्छेत् वाञ्छेत् , किमियाह --त मृतदेहम् एकान्त निर्भने बहुप्रासुके अवश्यायोतिस-पनक-दक मृत्तिका-मर्कटसन्तानपजिते-तत्र अवस्यायः मेघमन्तरण रात्री पतितः सूक्मतुपाररूपः (ओस) इति भाषाप्रसिद्धः । उतिङ्गाः-भूमो वर्तुलविवरकारिणो गर्दभमुखाकृतयः कीटविशेषाः कीटिकानगरादयो वा। पनक:अकरितोऽनकरितो वा पञ्चवर्गानन्तकाविशेषः जलसम्बन्धेन जायमानः पिच्छिलाकार:-(काई) इति लोकप्रसिद्धः । दकम् उदकम कायः, मृत्तिका-सचित्तपृथ्वीकायः, मर्कटकसन्तानः-लता