________________
पणिभाण्यापधुरी ०४ २०१० अधिकरणानुपशमैमिक्षाप्राणादिनिषेधः १५५ मालम् , पवर्जिते अचिने स्थण्डिले भूप्रदेशे परिष्ठापयितुम् इच्छेदिति पूर्वेण सम्बन्धः, तदा मस्ति च अत्र अस्मिन् निवासस्थाने किश्चित् किमपि सागारिकसत्कम् गृहस्थसम्बन्धि अचित्तम् उपकरणजातं बहनकाष्ठं तदपि परिहरणाई-परिभोगयोग्यं मृतदेहवहनसाधनरूपं भवेत्तदा कल्पते तस्य भिक्षोः सागारिककृत 'सागासमय काटं मारमत्सत्कम्' इत्येवं बुद्धचा प्रातिहारिक तत् काप्टं गृहीत्वा तत् शरीरकं भिक्षो म॒तदेहम् एकान्ते विजने बहुप्रासुके पूर्वोक्तस्वरूपे एकेन्द्रियद्वीन्दियादिजीवरहिते स्थण्डिले भूप्रदेशे परिष्टाप्य विसृभ्य तत् बहनकाष्टं तत्रैव यस्मात् स्थानात् येन प्रकारेण अधिस्तिर्यग्र पेण गृहीतं भवेत् तस्मिन् स्थाने तेनैव रूपेण स्थापयितव्यं भवेत् यत्रतो यथा गृहीतं तत्र तथैव स्थापयेदिति भावः ॥ सू० २९ ।।
पूर्व कालधर्मप्राप्तस्य भिक्षोः परिणापनविधिरुक्तः, सम्प्रति-कालधर्मश्च प्राणिमात्रस्यावश्यम्माचीति विचार्य मुनिना पग्लोकाहितकरमधिकरणं केनाऽपि सह न विधातव्यमित्यधिकरणसूत्रमाह-भिक्खू य अहिंगरणं कटु' इत्यादि ।
सूत्रम् -भिक्खू य अहिगरणं कट्टु तं अहिगरणं अविभोसवित्ता नो से कप्पड़ गाहावइकुलं मचाए वा पाणाए वा णिक्खमिनए चा पविसिनए चा, बहिया वियारभूमि वा विहारभूमि वा णिक्खमित्तए या परिसित्तए वा, गामाणुगामं वा दुइज्जित्तए, गणाओ गणं संकमित्ता, वासावासं वा वस्थए, जत्थेव अपणो आयरियं उबझायं पासेज्जा, बहुसमुयं बभागमं तस्संतिए आलोइज्जा पडिक्कमिज्जा निदिजा गरहिज्जा विउज्जा विसोईज्जा अकरणाए अन् हिज्जा अहारिहं तवोकम्म पाच्छित पडिवज्जेज्जा, से य मृएण पटविए आइयग्वे सिया, से य मुएण नो पहविए नो आइयब्वे सिया, से य मुएण पट्टबिजमाणं नो आइयइ से निज्जूडियव्ये सिया ॥ सू०३० ॥
छाया- भिक्षुध अधिकरणं कृत्वा तद् अधिकरणम् अव्यवशमय्य नो तस्य कल्पते गाथापतिकुल भत्काय वा पानाय' या निमितुं पा प्रवेष्टुवा, यहिबिचारभूमि या विधारभूमि वा निष्क्रमितुं वा प्रवेष्टुं वा, ग्रामानुग्राम द्रोतुम् , गणान् गणं संक्रमितुम्, पर्याचासं षस्तुम्, यत्रैव आत्मन आचार्य वा उपाध्यायं वा पश्येत् बहुश्तं यहागमं तस्यान्तिके आलोचयत् प्रतिकामेत् निन्द्यात् गत व्यावर्तत विशोधयेत् अकरणतया मभ्युत्तिष्ठेत् यथाई तपःकर्म प्रायश्चित्तं प्रतिपद्यत, तच्च श्रुतेन प्रस्थापितम् भादातव्यं स्यात् तमध श्रुतेन नो प्रस्थापितं नो आदातव्यं स्यात् , स न चुसेन प्रस्थाप्यमानं नो आददाति स हिसन्यः स्यात् ॥ ० ३०॥
चूर्णी- 'भिक्खु य अहिगरणं करटु' इति । भिक्षुश्च साधुः चकाराद् उपाध्यायादिश्च अधिकरणं कलहं कृत्वा तद केनापि कारणेन यत् संजातं तद् अधिकरण-कलहम् मव्यवशमय्यउपशान्तमकृत्वा परस्परमझामयित्वा नो-नैव तस्य कल्पते गाथापतिकुल-गृहस्थगृहं भक्ताय वा