________________
११२
इस्कल्पये
दशननिर्मितं पानाय वा पानीयनिमित्तं मक्तपानार्थमित्यर्थः निष्क्रमितुं निर्गन्तुम् उपाश्रया बहिनिरस वा गृहस्थगृहान्तः प्रवेशं करी तो कल्पते इति पूर्वेण सम्बन्धः । एवम् बहिः उपा श्रमाद बहिः प्रदेशे विचारभूमिं संज्ञाभूमिं वा विहारभूमि - स्वाध्यायभूमिं वा निष्कमितुम् उपा श्रमाद बहिः संज्ञार्थं गन्तुम्, प्रवेष्टुं वा उपाश्रयान्तः प्रदेश कर्तुम्, तथा सामानुप्रामं दो विह र्तुम्, एवं गणात् स्वगच्छात् गणम् अन्य गच्छं संक्रमितुं संक्रमणं कर्त्तुं नो कल्पते इति पूर्वेण सम्बन्धः । तथा वर्षावासं चातुर्मासार्थं वस्तु नो कल्पते । तर्हि किं कर्त्तव्यमित्याह - ' जत्थेव ' इत्यादि यत्रैव यस्मिन् स्थाने आत्मनः स्वस्य आचार्यम् उपाध्यायम्, कीदृशमित्याह - बहुश्रुतं -- छेदशास्त्रनिपुणम्, बहागमम् अर्थतोऽनेकागमाभिज्ञ पश्येत् तस्य कन्तिके समीपे आलोचयेत् स्वापरार्धं वचसा प्रकाशयेत् प्रतिक्रामेत्, स्वापराधविषये मिध्यादुष्कृतं दद्यात्, निन्यात्, आत्मसाक्षिक तया स्वापराधस्य निन्दां कुर्यात्, गर्हेत गुरुसाक्षिकतया जुगुप्सेत् । निन्दनं गर्हणं च वास्तविकं तदा भवेद् यदा तस्य पुनः करणतो निवर्त्तेत, मत व्याह- 'विउज्जा' इति व्यावल-ताशापराधाननूत्तो भवेत् । निवृत्तावपि कृतपापात्तदा सुध्येत यदा भात्मनो विशोधिर्मवेत् अत आह-'विसोडिज्जा' इति विशोषयेत् आत्मानं पापमलप्रक्षालनेन निर्मलं कुर्यात् । विशुद्धिश्च पुनरकरणतया संभवति अन आइ–'अकरणयाए अन्सुट्टेज्जा' इति, अकरणतया पुनरकरणप्रतिज्ञया अभ्युत्तिछेत् अभ्युत्थितो भवेत् समुयतः स्वात् पुनका विशुद्विस्तु प्रायश्चित्ताभ्युपगमेनैव भवतीत्यतः आह- 'भद्दारि' इति यथार्ह यथायोग्यम् अपराधानुसारं तपःकर्म अनशनादिरूपं प्रायश्चित्तंछेदादिकं प्रतिपते स्वीकुर्यात् । ' से य' इति तदपि च प्रायश्चित्तं श्रतेन श्रुतमधिकृत्य श्रुतानुसारेण यदि प्रस्थापितं समारोपितं दत्तं भवेत्तदा बादातव्यं ग्रहीतव्यं स्यात माझं भवेदित्यर्थः, 'से म' तच्च यदि श्रुतेन श्रुतानुसारेण नो प्रस्थापितं न दत्तं भवेत्तदा नो आदातव्यं स्यात् ग्राह्यं न भवेत् । 'से य' इति अथ च स मालोचको यदि श्रतेन श्रुतानुसारेण प्रस्थाप्यमान दीयमानमपि सत् तपःकर्म प्रायश्चितं नो भाददाति-न स्वीकरोति न प्रतिपद्यते तदा स आलोचकः साधुः निहितन्यः 'अन्यत्र गया शोधिं कुरुष्व' इति कथयित्वा स प्रतिषेधनीयः स्वसमीपात् पृथक् करणीयः स्यात् मवेदिति ॥ सू० ३० ॥
पूर्वमधिकरणकर्त्तः प्रायश्चित्तप्रकारः प्रदर्शितः तच्च प्रायश्चितं समर्थस्य प्रथमसंननादि गुणयुक्तस्य परिहारतपीरूपमेव प्रायश्चितं दातयं, न तु शुद्धतपोरूपमिति परिहारतपोवहमानस्थ का मर्यादा का च सामाचारी : इति जिज्ञासायां परिहारतपोवाहकस्य विधिमाह-- ' परिहारकप्पद्वियस्स ' इत्यादि ।
सूत्रम् - परिहारकपट्टियस्स गं भिक्खुस्स कम्पड़ आयरिय - उवज्झाएणं तदिसं एगगिसि पिंडवायं दवावित्तए, तेण परं णो से कप्पड़ असणं वा पाणं वा