________________
पणिभाष्यापधुरी उ०-४० ३५ . परिवारकापस्थितस्य पेयावृत्यविधिः ११॥ खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा, कप्पइ से अन्नयर' देयावडियं करिषए, तं जहा-उहावणं वा निसीयावण वा तुयहावणं वा उच्चार-पासवण-खेल-सिंघापविगिचणं वा विसोडणं वा करितए, अह पुण एवं जाणिज्जा-छिन्नावापसु पंथेस आउरे मिझिए पिवासिए तबस्सी दुबले किलंते मुच्छिज्ज वा पवडिज्ज चा, एवं से कप्पड असणं वा पाणं या खाइमं या साइमं वा दाउं वा अणुप्पदाउं वा ॥ ३० ३१॥
छाया- परिहारकास्थितस्य खलु मिश्रोः कल्पते आचार्योपाध्यायेन तहि. यसम् पकगृहे पिण्पातं दापयितुम्, तेन परं नो सस्य फल्पते अशनं पा पानं पा खाद्यं वा स्वाधं वा वातु वा अनुभदातु वा, कल्पते तस्य अन्यतरद् वैयावृत्यं कर्तुम्, तद्यथा-उत्थापन वा निघावनं वा त्यवर्त्तनं था उच्चार-प्रनवण-खेल-सिवाण-विवेचनं वा विशोधनं वा कर्तुम्, अथ पुनरेवं जानीयात्-छिन्नागनेषु पथिषु आतुरो सिञ्यितः पिपासितः तपस्वी दुर्घल: क्लान्तो मृद वा प्रपतेद् वा, पयं तस्य कल्पते अशनं वा पानं वा खाधं वा स्वायं वा दातुं या अनुभवातुं वा । सू० ३॥
चूणी- 'परिहारकप्पहिस्सणं' इति । परिहारफलपस्थितस्य परिहारतपो वहतः खल भिक्षोः कल्पते आचार्योपाध्यायेन आचार्येण उपाध्यायेन च तदिवसम् यस्मिन् दिवसे तपो गृहीतं तस्मिन् दिवसे तपसः प्रारम्भदिवसे इत्यर्थः एकगृहे एकस्मिन् गृहस्थगृहे पिण्डपानं-विपुलभक्तपानादिलाभ दापयितुं कल्पते इति पूर्वेण सम्बन्धः तेन परं-ततः परं तदिवसानन्तरं नो कल्पते तस्य भिक्षोः परिहारकापस्थितस्य श्रमणस्य अशनं वा पानं वा खाधं वा स्वाधं या दातुं वा एकवार दापयितुम् अनुप्रदातुं वा वारं वारं दापयितुम् । अथ कल्पतं तस्य भिक्षोः परिहारकल्पस्थितस्य अन्यतरत्-एकतरद वैयावृत्यं परिचर्यारूप (सेवारूपं) कत्तुं विधातुमाचार्योपाध्याययोः कल्पते, परिहारकल्पस्थितस्य साधोरेव तस्मिन्काले सेवा-ऽऽचार्योपाध्यायाभ्यां कर्तव्येति भावः । तदेवाह'संजहा' इति तद्यथा-उत्थापनम् उत्थातुमशक्तस्य उथापनं वा निषादनं वा उपवेष्टुमशक्तस्योपवेशनम्, ल्यग्वर्तनं पार्थपरिवर्तनम् , पुनश्च उच्चार-प्रस्रवण-खेल–सिखाण-विवेचनम्, तत्र उच्चारः मलत्यागः, प्रस्रवण-मूत्रम्, खेल-xलेगम, सिद्धाणं --नासिकामलम् , तप्रभूतनां विवेचनंपरिष्ठापनं विशोधनम्-उच्चारादिदृषितस्य वस्त्रायुपकरणजातस्य शरीरस्य वा प्रक्षालनादिक फर्तमाचार्योपाध्याययोः कल्पते । अथ यदि पुनस्तावद् एवं जानीयात् यत्- छिन्नापातेषु गमनागमनरहितेषु पथिषु मार्गेषु आतुरः ग्लानः संजातः, झिझितः क्षुधानः बुभुक्षया पीडितः, पिपासितः तृषितः पिपासया बाधितः, एतादृशः सन् विवक्षितं ग्रामं प्राप्तुमशः, यद्वा ग्रामादावपि तिष्ठन् स तपस्वी पछाष्टमादिपरिहारतपः कुर्वन् दुर्बल: क्षीणशरीरो जातस्ततश्च भिक्षाचर्यया क्लान्तः-खिन्न: सन् मूझेद वा मृामाप्नुयात् तेन प्रपतेद् वा भूमौ प्रस्खलेद् वा, एवम्-एतादृश्यामवस्थायां च