________________
भाष्यम् उ० ९. सू०१४
पाणिपात्रसंख्यादत्तिकभिक्षुभिक्षाविधिः २२७
दत्ती बत्तन्वं सिया' साऽपि खलु सा-पका दत्तिरिति वक्तव्यं स्यात् । इदमेकजनमाश्रित्य कथितम्, सम्प्रति--अनेकजनानाश्रित्य कथयति- 'तत्थ से इधे' इत्यादि, 'त्य व व हवे झंजमाणा' तत्र-गृहस्थगृहे बहवोऽनेके मुजाना भोजनं कुर्वाणा भवेयुः 'सन्चे ते सयं सयं पिंड' सर्वे ते स्वकं स्व-स्वकीय स्वकीयं पिण्डमन्नादि 'साइणिय' संहत्य-एकत्रीकृत्य 'अंतो पडिग्गहस्स' अन्तः पतदग्रहस्य पात्रमध्ये 'उच्चित्ता' उच्चैः कृत्वा--उपरितः 'दलएज्जा' दयात् 'सञ्चावि णं सा एगा पत्ती वतव्य सिया' साऽपि खल्ल सा भिक्षा एका दत्तिरिति वक्तव्यं स्यात् ।
अयं भावः—मोदनादिकं ददानो गृहस्यो यावाकं भोजनजासमेकवारण पाने क्षिपेत् सा एकवारं पतिता भिक्षा दत्तिरुच्यते । पानकस्य च दाने यावद पानघारा त्रुप्यते तावदेकादत्तिः कथ्यते । आहारजाते एकवारण पात्रे पतिते--पानकद्रव्यस्य धाराविच्छेदे च यदि दाता पुननिक्षिपेत् तदा सा द्वितीया दतिर्भवेत् । एवं तृतीयचतुर्थादिवारेण तृतीयचतुर्थादितियिते । तथा-गृहस्थस्य गृहे पथिकाः कर्मकरा वा एकाङ्गणे पृथक पृथक् उपस्कृत्य भुजते, तेषामेकः परिषेषकः स्यात् , साधुश्च तत्र तत्समये भिक्षार्थमनुप्रविष्टो भवेत् ततः स परिवेषकः 'ददामी'-ति साधने निवेदयति तत्समये भुञ्जानास्ते सर्वे बदेयु:- यत् प्रत्येकमरमदीयभोजनमध्यादपि साधवे भिक्षां देहीति, ततस्तेन परिवेषकेग तेषां सर्वेषां भोजनमध्याद् गृहीत्वा गृहीत्वा एकत्रीकृत्य तद् भोजनजातं साधोः पात्रमध्येऽन्वच्छिन्न प्रक्षिपेत्तदा बहुजनभिक्षासद्भावेऽपि सा एकैव दत्तिर्भवेत् एकेनैव वारणाऽव्यवछिन्नतया पात्रे पतितस्वादिति । अत्र भिक्षा दति चेति पदद्वयमधिकृत्य द्विकसंयोगे चतुर्भशी भवति, तथाहि--एका भिक्षा--एका दत्तिः १, एका मिक्षा. भनेका दत्तयः २, भनेका भिक्षा--एका दत्तिः ३, अनेका भिक्षा अनेका दत्तयः १, इति । पत्र प्रथमभङ्गे दायकेनाऽव्यवच्छिन्ना एकेनैव वारेण दततत एका भिक्षा-एका दत्तिः १, द्वितीयमझे व्यवष्टिय व्यवच्छिय दति-एका भिक्षा-अनेका दत्तयः २, तृतीयभने अनेका भिक्षा एका दत्तिः, अत्र दायकेन सर्वेषां भोजनजातमेकत्रीकृत्येकवारेण अव्यवछिन्नतया दत्ता, मत्र 'तस्थ बहवे मुंजमाणा' इति सूत्रस्य पूर्वोक्तो भावो घटते ३। चतुर्थे भने अनेका बहुजनसत्का भिक्षा व्यवच्छिद्य व्यवछियाऽनेकवारेण दति-अनेका मिक्षा-अनेका दत्तयः ४, इति मनचतुष्ट यस्य स्पष्टीकरणम् ।
एवम्-एकानेकदायक-भिक्षा-दत्तीति पदत्रयमधिकृत्य निकस योगे चतुर्भङ्गी प्रदश्यते-एको दायकः एका भिक्षा एका दत्तिः, अत्र एको दायक एका मिशाभेकवारेणाऽव्यवच्छिन्नतया ददातीति प्रथमो भतः १, पको दायका एका भिक्षा भनेका दसय, अन्न-एको दायक एकां भिक्षा बहुशो धारान् विच्छिध विच्छिय ददातीति द्वितीयो भङ्गः २, एको दायकः मनेका भिक्षा एका दत्तिः, मन्त्र