________________
MmAA
२२६
ज्यवहारपत्र पूर्व मोकप्रतिमाद्वयं प्रतिपादितम्, प्रतिमाघारी च दत्तिरूपेण भिक्षां गृह्णाति, तत्र कि नाम दत्तिरिति-दत्तिस्वरूप प्रदर्शयति- 'संखादत्तियस्स ' इत्यादि ।
सूत्रम्-संखादनियस्स गं भिक्खुस्स पडिग्गहधारिस्स गाहावइकुले पिंडवाय पडिवाए अणुप्पविदुस्स जावइयं केइ अन्तो पडिम्गहस्स उच्चित्ता दलएपना तावइयाओ दत्तीयो वत्तव्वं सिया, तत्थ से केइ छब्बएण वा दूसपण वा चालएण वा अंतो पडिमा. हस्स उच्चित्ता दलएज्जा सावि र्ण सा एगा दत्ती बत्तन्वं सिया, तत्थ बहवे झुंजमाणा सन्चे ते सयं सयं पिंडं साहणिय अंतो पडिगहस्स उच्चित्ता दलएज्जा सच्चा विणं सा एगा दत्ती वत्तव्य सिया ॥ सू० ४३ ।। __छाया-संख्यावत्तिकस्य खलु भिक्षोः पतिग्रहधारिणो गाथापतिकुलं पिण्डपात प्रतिश्या अनुपविष्टस्य यावत्फ कक्षित् अन्तः प्रतिग्राहस्य उच्चैः कृत्या दद्यात् तावत्यो इत्तयो घक्तव्यं स्यात्, तत्र सस्य कक्षित् छब्बकेण वा दूष्य केण वा बालकेण वा अन्तः प्रतिग्रहस्योच्चैः चारवाः दद्यास् सापि खलु सा एका दत्तिा वक्तव्यं स्यात्, तत्र बहयो भुम्जानाः सधे ते स्वकं स्वकं पिण्डं संहत्य अन्तः प्रतिप्रहस्य उच्चैः कृत्वा दधात् सर्वाऽपि खलु सा एका दत्तिः घक्तव्यं स्यात् ।। सू०५३।।
भाष्यम्— 'संखादत्तियस्स गं' इति । संखादत्तियस्स णं' संख्यादतिकस्य खल संख्या एकद्विवादिपरिमाणरूपा, नामाश्रित्य दतिः भिक्षाया अव्यवछिन्नतया निपातनम् दत्तिरू. पाइन्नस्य पानस्य च भिक्षा यस्य स संख्यादत्तिकः, तस्य संख्यादत्तिकस्य 'भिक्खुम्स' भिक्षोःदत्तिरूपाभिग्नधारिश्रमणस्य, कोदशस्य--'पडिगधारिस्स' प्रतिग्रहधारिणः-पात्रसहितस्येत्यर्थः, 'गाहावइकुलं' गाथापतिकुल-गृहस्थगृहम् 'पिंड़वायपड़ियाए' पिण्डपातप्रतिज्ञया-माहारग्रहणेच्छया 'अणुप्पविट्ठस्स' अनुप्रविष्टस्य--गृहस्थगृहे गतस्य 'जावइयं यावत्कं यावद्वारम् आछिद्य आछिद्य द्वित्रादिवारं कृत्वाऽन्न-पानं च 'अन्तो पडिग्गहस्स' अन्तः प्रतिमहस्य पात्रस्य मध्ये 'उच्चित्ता' उम्मः कृत्वा--उपरित उद्धृत्य 'दलपजा' दद्यात् 'तावइयाभो दत्तीओ' तावत्य एवं दत्तयो भवन्तीति 'वत्तन्वं सिया' वत्तव्यं स्यात् ।
अय भावः---एकस्यामपि भिक्षायामुपरि उत्पाटितायां यावतो वारान् आश्छ्यि-विच्छिद्य विरम्य विरम्य साधोः पात्रे अन्नं पानं च प्रक्षिपति तावत्यस्तत्र दत्तयो भवन्तीति । तन्त्र हस्तकेन पात्रकेण या उत्पाटिता सा भिक्षेति कथ्यते । दत्यः पुनस्तामेव भिक्षां यावतो वारान् अवच्छिष अवन्छिा क्षिपति तावत्यो दत्तयो भवन्तीति तात्पर्यम् ।।
_ 'तत्य से कई तत्र 'से' तस्य-साधोः कश्चित् श्रावकः, 'छन्बएण वा' छब्बकेन वा वंशदलमयेन पात्रेण 'छाबड़ी' ति लोकप्रसिद्धन, "दसरण वा' दृष्येण-वस्त्रोग वा, 'चालपण वा' चालकेन वा-'चालना-ति लोकप्रसिद्धेन पात्रेण 'अंतो पडिग्गहस्स' अन्तः पतग्रहस्य पानमध्ये 'उच्चित्ता' उच्चैः कृत्वा भिक्षामुपयुत्पाटय 'दलएज्जा' दद्यात् 'सावि णं सा एगा