________________
२२८
व्यवहारसूत्र एको दायकः भनेका भिक्षामेकोऋत्य एकरारेणाऽव्यवच्छिन्नतया ददातीति तृतीयो भङ्गः ३, एको दायकः मनेका भिक्षा भनेका दत्तयः, अत्र-एको दायकाऽनेका शिक्षा बहशो लागन विच्छिध विच्छिय ददातीति चतुर्थो भङ्गः ४, इति ।। सू० ४३ ।।
पूर्वोक्तं सूत्रं पतद्ग्रहमधिकृत्य दत्तिविषयकं कथितम् , सम्प्रति पाणिपतग्रह विषयकं सूत्रमाह'संखादत्तियस्स णं इत्यादि ।
सूत्रम्-संखादत्तियस्स णं भिस्तुस्स पाणिपडिगा दियस्स गाहावहकुलं पिंडयायपडियाए अणुप्पविद्वस्स जावइयं केइ अंता पाणिस्त उच्चित्ता दलएज्जा तावइयामो दत्तीओ वचव्य सिपा, तत्थ से केइ छब्बएण चा दुसरण वा चालपण वा अतो पाणिस्स उच्चित्ता दलएज्जा साविण सा एगा दत्ती वत्तव्य सिया, उत्थ से वह झुंजमाणा सन्वे ते सयं सयं पिंडं समाइणिय अंतो पाणिस्स उच्चित्ता दलएज्जा सन्चावि ण सा एगा दत्ती वत्तन्वं सिया ॥ सू० ४४॥
छाया-संख्याषसिकस्य स्खलु भिक्षोः पाणिपतयहिफस्य गाथापतिकुलं पिण्ड तिपातप्रनिझया मनुप्रविष्टस्य यावत्कं कश्चिद् अन्तः पाणेः उच्चैः कृत्वा दद्यात् तावत्यो दसयो वक्तव्यं स्यात् , तत्र तस्य कश्चित् छन्चकेन वा दूप्येण वा चालकेन वा अन्तः पाणे: उच्चैः कृत्वा दद्यात् सर्वाऽपि खलु सा एका वत्तिः वत्सव्यं स्यात् , तत्र तस्य बहयो भुजाना: सधे से स्वकं स्वकं पिगडं संहृत्य अन्तः पाणेः उच्चैः कृत्वा दद्यात् सर्वाऽपि खलु सा एका दतिः वक्तव्यं स्यात् ।। सू० ४५ ॥
भाष्यम्-'संखादत्तिपस्स गं भिक्षुस्स' संख्यादत्तिकस्य संख्यामाश्रित्य दतिरूपेण भिक्षाम्राहिणः खल्ल मिक्षोः, कोशस्य तस्य ! इत्याइ-'पाणिपडिग्रहियस्स' पाणिपतहिकस्य मिक्षोः पाणिरेव पतगृह-पात्रं यस्य सः पाणिपतग्रहः, स एव पाणिपतद्ग्रहिकः, यः पाणावेव करे एवान्नपानादिकं धृत्वा भुङ्क्ते तस्य 'गाहावइकुलं' गाथापतिकुलं-गृहस्थगृहम् "पिंडवायपडियाए' पिण्डपातप्रतिज्ञया- माहारप्रणेच्छया 'अणुप्पविद्वस्स अनुप्रविष्टस्य गृहस्थगृहे भिक्षार्थ गतस्य 'जावइयं' यावक-याबद्वारमाछियाछिय द्वित्रादिवारम् , इत्यादि शेष सर्व पूर्वोक्तपत्तद्ग्रहधारिसूत्रवद् व्याख्येयम् , विशेष एतावानेव - पूर्वसूत्रे 'अंतो पडिग्गहस्स' इत्यस्य स्थाने 'अंतो पाणिस्स' इति पठनीयम् , 'अंतो पाणिस्स' अन्तः पाणेः हस्तस्य मध्ये इति ब्याख्या कर्तव्येति ॥ सू०४४
पूर्व पतद्महधारिणः पाणिपतहिकस्य च दत्तिरूपो भिक्षाऽभिग्रहः प्रतिपादितः, साम्प्रतमभिग्रहप्रसङ्गाद उपहृतमेव गृहातोति- उपहृतस्वरूपमाह-'तिविहे उवहढे' इत्यादि ।
सूत्रम् --'तिविहे उक्हडे पन्नत्त, तंजहा-सुद्धोबहडे, फलिहोवहडे, संसहोवहहे ॥४५॥
छाया-त्रिविधमुपहृतं प्राप्तम् , तद्यथा-शुद्धोपहतं फलिकोपहतं संसृष्टोपहतम् ।। २०४५ ॥