________________
भाष्यम् उ० र सू० ४५-४०
उपहृतादिभिक्षामिग्रहपारिस्वरूपम् २२९ भाष्यम्-य उपहताभिग्रही स उपहृतं गृह्णाति तत् 'तिविह' त्रिविधं त्रिप्रकारकम् 'उबद्दढे पन्नते' उपहलं प्रज्ञप्तम् कथितम्, उप समीपे–मन्यस्य भोक्तुः समीपे परिवेषणार्थ इतम् गृहीतम् उपहतं कथ्यते, तत् विविध प्रज्ञतम् तंजहा'-तथथा 'सुद्धोवइ शुद्धोपट्टतम् ?, 'फलिहोवहडे' फलिकोपट्टतम् २, 'संसट्ठोषहडे' संसृष्टोपहृतम् ३, तत्र शुद्धोपहृतं यथा यदि व्यननरहितं केवलं तण्डुलादिकं गृहीत्वा दास्यति तदा प्रहीष्यामीति शुद्धोपहतम् १ । फलिकोपहतं यथा फलिक कापात्रम्, यदि काष्ठपात्रे गृहीत्वा दास्यति तदा ग्रहीयामि इति फलिकोपहृतम् २ । संसृष्टोपद्धतं यथा यदि 'शाकादिखरंडितपात्रे गृहीत्वा दास्यति तदा महीभ्यामीति संसृष्टोपहतम् ३ । एतस्त्रिविधमुपद्दतमुपहताभिप्रहधारी भिक्षारूपेण गृह्णातीति ॥
अथ शुद्धादिपदानामर्थमाइ-मत्र खलु यत् अलेपकृतं कानिकेन पानीयेन वा न सन्मिश्रीकृत तत्-शुद्धम् , अथवा व्यसनादिरहितं शुद्धोदनं शुद्धम् । तच्च नियमतोडलेपकृतम् । फलिक नाम यत् काष्ठपाने गृहीतम्, अथवा फलितमिति व्यञ्जनै नाप्रकारकै भोज्यवस्तुभिर्विरचितमिति २ । संसृष्टं नाम-भोक्तुकामेन गृहोलम्, यत् स्थाले परिवेषितम् ततो ग्रहणाय हस्ते, क्षिप्तो नदु मुखे प्रक्षिपति, अत्रान्तर मिनार्थ कश्चित् साधुः समागतः पर शाकादिना लेपकतमलेपकृतं वा तत् संसृष्टमिति कथ्यते ३ । उपहृतं तु यत् भोक्तुकामेन गृहीत तदुपह्रतमित्युच्यते ॥ सू० ४५॥
अथावग्रहिताभिमहस्वरूपमाह-'तिविहे' इत्यादि ।
सूत्रम्-तिविहे ओग्गहिए पणते, तं जहा-जं च मोगिण्डइ जे च साहरह जं च आसगंसि पक्खिवइ एगे एवमाइंस ॥ सू०४६ ॥
छाया-त्रिविधमवहितं प्रक्षप्तम्, तद्यथा-यदयगृहाति यच संहरति यञ्च भास्यक प्रक्षिपति, पके पषमाहुः ॥ सूब ४६ ॥
भाष्यम्-'तिविहे' त्रिविधम्-त्रिप्रकारकम् , 'भोग्गहिए पण्णत्ते अश्वप्रहितम्, मवग्रहितं नाम अभिग्रहविशेषः प्रज्ञप्त-कथितम् 'तंजडा' तद्यथा-'जं च ओगिण्इइ' यच्चाऽवगृह्णाति-मोजमार्थ गृह्णाति, 'जं च साहरई' यच्च संहरति, यच्च भोजन पात्रा निकामयात, 'जं च आसगंसि पक्खिवई' यच्चाऽऽस्यके मुखे प्रक्षिपति, एवमवाहित त्रिविधं भवति । 'एगे' एके केचन भाचार्या एवं पूर्वोकप्रकारेण त्रिविषमवाहितम् आहुः कथयन्तीति || सू० ४६ ।।
अन्नान्याचार्यमतमाह–'एमे पुण' इत्यादि ।
सूत्रम्-एगे पुण एवमाहंस-दुविहे ओग्गहिए पन्नते, तंजहाजं च ओगिण्डइ अंच आसगसि पक्खिबइ ॥४७॥