________________
२२०
व्यवहार
छाया---पके पुनरेवमाहुः-विविधमयग्रहित प्रज्ञप्तम्, तद्यथा-बच्चाचगृवाति यच्चाऽऽस्यक प्रक्षिपति || सू०४७ ।।
भाष्यम्- 'एगे पुण एवमाइंसु' एके पुनराचार्या अवग्रहितविषये एवं वक्ष्यमाणप्रकारेकाः कशान्ति। ताहि -- "दुविन गाडिए पन्नते' द्विविधं द्विप्रकारकमवहितं प्रज्ञप्तं कथित भगवता, मवग्रहितं नाम अबग्रहविशेषः 'तं नहा' तथा 'जं च ओगिण्डइ' यचा वगृहाति भोजनार्थ स्थापयति, 'जं च आसगंसि पक्खिवइ' यच्चाऽऽस्यके मुख प्रक्षिपति तत् , एवं मवहितं द्विविधं भवतीति ॥
___ ननु पूर्वमगावहितं यच्चावगृहाति, यच्च संहरति यच्चास्ये प्रक्षिपतीति त्रिविषमुक्त्वा पुनरत्र विविध प्रोक्तम् तत्कथं शास्त्रे वाक्यविश्यम् ? भत्राइ- अत्र :यद् वाक्यद्वैविध्यं तदादेशान्तरेण भवति । मादेशो नाम यद् बहुश्रुतैराचार्ग, न च तदन्ययुगप्रधानैर्वाधितं भवेत् स भवति नाम आदेश इत्येषः शास्त्रसंमतत्वाद् प्रायः ततो नात्र वाक्यद्वैविध्यं शङ्कनीयमिति ।
___ पुनः शङ्कते अत्र यदुक्तम् 'जं च आसगंसि पक्खिवइ' भस्यायमर्थः यद् भास्यके मुखे प्रक्षिपति तद् गृहातीति तदुन्छिष्टं भवेदिति लोके साधोरवहेलना भवेत् यदयं साधुरच्छिष्टं भुङ्क्ते इति तत् कथं तर गृह्यते ! अत्राह-मुखे इति स्वमुखे प्रक्षिपौति न, भोक्तुमुपविष्टानां दवा परिवेषकोऽवशिष्ट भोजनजातं मयो भोजनस्थापनपात्रस्य पिठरादेमुखे प्रक्षिपति, तपक्षिपन् साधचे दद्यात् तत् गृहातीत्यर्थोऽबसेयः। ततः पिठरादिमुखमधिकृत्येदं सूत्रं प्रवर्तितम् || सू०४७॥
इति श्री विश्वविख्यात–जगदल्लभ -प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुधगयपअनेकअनिर्मापक-वादिमानमर्दक-श्रीशाहू छत्रपतिकोल्हापुररानप्रदत"जैनाचार्य" पदभूषित--कोल्हापुरराजगुरु-बालबाचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालमति-विरचिताया व्यवहारवत्रस्य"
भाष्यरूपायर्या व्याख्यायां नवमोदेशः समाप्तः ॥९॥