________________
॥ अथ दशमोदेशकः॥ नदेव नवपमहेश व्याख्यान संप्रति-दशमोद्देशकः प्रारम्यते, अस्य दशमोद्देशकप्रथम . सूत्रस्य नवमोदेशकचरमसूत्रेण सह कः सम्बन्धः ! इत्याह भाष्यकार:-'पुच्वं भोग्यहियामिह' इत्यादि ।
गाहा--पुन्वं ओग्गहियाभिह, अभिग्गहो देसिओ चरमसुत्ते ।
__ पडिमा अभिग्गहो इह, बुच्चइ पसेव संबंधो । भा० गा० ॥१॥ छाया-पर्वम् अवहितामिधः अभिग्रहो देशितश्चरमसूत्रे ।
प्रतिमाभिग्रह , प्रोच्यते पष पच सम्बन्धः । भा. गा. १॥ व्याख्या---पूर्वमिति पूर्व नवमोद्देशकस्य चरमसूत्रे अवाहिताभिवः अवाहितनामकः अभिप्रहो देशितः कथितः । इह-दशमोदेशकस्य प्रथमसूत्रं प्रतिमाऽपि अभिग्रह एवेति कृत्वा प्रतिमाभिग्रहः यवमध्य-वनमध्य-चन्द्रप्रतिमाद्वयरूपोऽभिग्रहः प्रोन्यते तत एष एव संवन्धो नवमदशमोदेशकयोरिति ॥ भा० गा०१॥
भनेन संबन्धेनाऽऽयातस्यास्य दशमोद्देशकस्येदमादिम सूत्रम्—'दोपडिमाओं' इत्यादि ।
सूत्रम्-दो पडिमाओ पन्नत्ताओ तं जहा- जबममा य चन्दपडिमा वइरममा य चंदपहिमा । जवमझ णं चंडिमं पडिवन्नस्स अणगारस्स निच्च मासं बोसहकार चियसदेहे जे केइ परीसहोवसग्गा समुप्पज्जति दिन्ना वा मणुस्तमा वा तिरिक्खाजोणिया वा अणुलोमा वा पडिलोमा वा, तत्थ अणुलोमा नाव वंदेज्जा वा नमंसिज्जा वा सक्कारेज्जा वा सम्माणेज्जा वा कल्लाणं मंगलं देवयं चेइयं पज्जुपासेज्ना, पडिलोमा तार भन्नयरेणं दंडेण वा अट्ठिणा वा जोत्तेण वा वेत्तेण वा कसेण वा फार आउटेज्जा ते सव्वे उप्पन्ने सम्म सहइ खमइ तितिक्खुइ अहियासेइ ॥ सू०१॥
छाया-वे प्रतिमे प्रश्नप्ले तद्यथा-यवमध्यचन्द्रप्रतिमा च वनमध्यचन्द्रप्रतिमा च । यक्षमध्यां स्वल्लु चन्द्रमतिमा प्रतिपन्मस्थाऽनगारस्य नित्यं मास व्युत्सृष्टकाये त्यत्तदेहे ये केचित्परीषदोपसर्गाः समुत्पद्यन्ते दिव्या या मानुषका वा तैर्यग्योनिका वा-अनुलोमा वा प्रतिलोमा या, तत्राऽनुलोमा तावद् चन्देत वा नमस्येद् बा सरकारयेवा संमानयेद् वा कल्याणं मालं दैवतं चैन्यं पर्युपासेत, प्रतिलोमा तायम् अन्यतरेण दण्डेन का अस्था चा जोत्रेण वा वेत्रेण वा कशया षा कायम् माकुरयेत् तान् सर्वान् उत्पन्नान् सम्यक सहते क्षमते तितिक्षते अधिसहते ॥ सू० १॥
भाष्यम्-'दो पडिमाओ पन्नचाओ-द्विप्रकारिक प्रतिमे प्रज्ञप्ते कथिते, तत्र प्रतिमाया वैविध्यं दर्शयितुमाह-'तं जहा' इत्यादि 'तं जहा' सद्यथा-'जयममा य चंदपडिमा वइरमज्झा य चंदपडिमा' यवमच्या च चन्द्रप्रतिमा बनमध्या च चन्द्रप्रतिमा, तत्र-यवमय